पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१९
पञ्चदशः सर्गः

सद्योविभिनङ्गपुञ्ज(३)[१]तेजसः
मुखैर्विषाग्निं विकिरन्त उधमैः।
पुरः (४)[२]पथोऽतौत्य महाभुजङ्गमा
भयङ्कराकारभृतो भृशं ययुः ॥ १६ ॥
मिलन्महाभीमभुजङ्गभीषणं
प्रभुर्दिनानां परिवषमादधौ।
महासुरस्य द्विषतो(५)[३]ऽतिमत्सरा-
(६)[४]द्वािन्तमासूचयितुभयङ्करः ॥१७॥

तथा ध्वजः पताकाः येन तथोक्तः। तथा चलन्ति यानि धराधलिकुलानि पृथिवरजपुजानि तैः । करणैः। आकुलानि व्याकुशनि ईक्षणानि नयननि लोकानामिति भावः । येन तथाभूत:। तथा धुताः कम्पिताः ये अन्नाः घटकाः अतः गणr, महरयः सह।स्यन्दनञ्च तवाम् अक्षरस्य समूषेत्र अनवेक्षण: अदर्शन अदर्शनकारीत्यर्थः । अभूत् अत। अशुभलक्षणमेतत् ॥ १५ ॥

 अद्य इति । भयराकारं भीषणभोगं बिभ्रति ये तयोः धधातोः किप्प्रत्यय । महान्तः भुजङ्गमाः सर्गाः। कर्तारः । विभिनय मर्दितस्य अञ्जनपुञ्जस्येव तेजो येषां तयोः । तथा सुडे: वदनैः। करणैः । उच्चकै: महान् विष एव अग्निः अगलः तं विकिरन्तः विशेषेण वमन्तः सन्तः पुरः अग्रतः पथः मार्गान् अतीत्य उल्ला शं शीघ्र ययुः जरसः ॥ १६ ॥

 मिलदिति । दिनानां प्रभुः दिनेश्वर खुणैः सूर्यः । कर्ता । डिवत: शत्रुभूतस्य, महतः प्रबलख असुरस्य तारकस्य अतिसप्तरात् अतिवेदिव अन्तं विनाशम् आसुचयितु कथयितु


  1. सग्त्रिभाः ।
  2. परोत्पान ।
  3. नु मदारा , न मत्सरात्।
  4. शतमास्थं प्रयतुर्भयङ्करम्, षासमक्षपयतुर्भग्रसुराः।