पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२२
कुमारसम्भवे


निर्घातघोषो (१)[१]गिरिश्वथान
(२)[२]वनोऽपराशरुरोदभरिः ।
बभूव (३)[३]भूम श्रुतिभित्तिभेदनः
प्रकोपिकालार्जित(४)[४]गर्जितर्जनः ॥ २२ ॥
(५)[५]स्खलन्महेभं (६)[६]प्रपतत्तुरङ्गमं
परस्पराश्लिष्टजनं समन्ततः ।

ग्रीवा तइत् धूसरं धूसरवर्णं रजः रेणु ' दधुः धृतवत्यः ॥ २१ ॥

 निघतति ॥ घनः मघः । कर्तभूतः । निघतअध:पतनशौलो मरुताहतो वायुसभव आकाशोयिप्तशब्दभेदः स इव घोषः शब्दः यस्य तथोक्तः । तथा गिरिशृङ्गाणां पर्वतीशिख- राणम् । कर्मभूतानाम् । शातन: विदारकः । तथ अस्बरस्य गगनस्य आशानां पूर्वादौनां दिशश्च यत् कुहरं रथु तदेव उदरं तडिभर्ति पूरयतीति तादृशः । तथा भूत्र आधिक्येन श्रुतिः कर्णशस्कुल सैव भित्तिः कुय तस्य। कर्मभूतस्य। भेदनः विदारकः। तथा प्रकोपेऽस्ति यस्य तेन अतिरुटेन कालेन यमेन । कर्ता । अर्जित उपार्जिता तेत्यर्थः । या गर्जि: गर्जनं तस्य । कर्मभूतस्य । तर्जनः भझनः सन् बभूव उदिययंत्यथः ॥ २२ ॥

 खवलदिति । बेटीति द्विट् तथोक्तय। हिषधातोः कर्तरि क्किप् । शत्रोः तारकासुरस्य बलं सैन्यम् । कर्तृ । प्रतुभ्यम् सञ्चलन् अम्भोधि: सागरः तथा विभिन्नः विभेदं विनेयं गच्छन् भूधरः अचलः यस्मात् तथोकात, अवनेः पृथिव्याः प्रकर्षेण कम्पात् विधूननात् ३ तोः । भूकम्पनस्य दुस्त्यातखुचवावा-


  1. गिरिशुघातनःगिरिशृङ्गशातनैः।
  2. धराम्बराशाकुहरोदरम्भरिः, धनैर्बराशाकुहरोदरन्नरिः ।
  3. भूमा ।
  4. गर्जितस्रन, गर्जतर्जनः ।
  5. पस्यन् ।
  6. प्रणयतुङ्गमम्।