पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३०
कुमारसम्भवे


लब्ध्वा धनुर्वेदमनङ्गविद्विष•
स्विःसप्तचत्वः समरे मीभुजाम् ।
(८)[१]खाभिषेकं रुधिराम्बुभिर्घनैः
वक्रोधवह्नि शमयाम्बभूव यः ॥ ३६ ॥
न जमदग्न्यः क्षयकालरात्रिात्
स क्षत्रियाणां समराय वदाति ।
येन त्रिलोक(९)[२]सुभटेन तेन ते
कुतो(१)[३]ऽवकाश: सह (२)[४]
विग्रहग्रहे ॥३७॥

 अथ शोकद्वयेन युग्मकमाह -----

 लवध्वेति ॥ नेति च ॥ नास्ति अङ्क देहो यश्च तथोतः कामः तस्य कर्मभूतस्य विद्विषः हन्तुः रस्य सका शदति शेषः । धनुर्वेदं संग्रामविद्याम् । कर्मभूतम् । लब्धा आसाद्य त्रिसप्तकृत्वः एकवंशतिवारं समरे संग्राम महीभुजां पृथिवीपालयिमूणां राज्ञां सम्बन्धिभिः घनैः सान्द्रेः रुभिराणि शोणितान्येव अस्बूनि जलनि तैः । करणभूतेः । अभिषेकं खनं पितृतर्पणमित्यर्थः। कर्मभूतम् । त्व सम्पाद्य स्वस्य आमनः संबन्धी शोधः कोप एव घः अनलः तं पितृनिधनजनितमित्यर्थः । कर्मभूतम् । शमयास्बभूव निर्वापितवान् । तथा क्षत्रियाणां क्षत्रियजातीनां क्षयस्य नाशख धरात्रि प्रलयं करोतीति तथाभूतः स जामदग्न्यः। कर्ता । येन कार्तिकेयेन सह सार्धम्। सहार्थे वतया। समराय शुद्धाय समरं कर्तुमित्यर्थः। न वलाति धावति समर्था । भ षतौत्यर्थः । तेन त्रिलोवयः त्रिभुवनख सम्बन्धिना समर्थन


  1. कृताभिषेकः।
  2. तिलकेन।
  3. अवकाशै, अवकेशौ।
  4. विग्रहग्रथः ।