पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
कुमारसम्भवे



किं ब्रूथ (१)[१] व्योमचरा महासुराः
(२)[२]स्मरारिसूनुप्रतिपक्षवर्तिनः।
मदौयबाणव्रण(३)[३]वेदना हि सा
धुना कथं (४)[४] विस्मृतिगोचरौकृता ॥४०॥
(५)[५]कटुस्वरैः प्रालपथाम्बरस्थिताः
शिशोर्बलात् षड्दिनजातकस्य किम्।

प्रकम्पितं विधूनितम् अशेषाणां सर्वेषां जगतां वधं त्रिभुवनं येन तथोक्षोऽपि सन् कोधात् रोषात् हेतोः अकम्पत। चकम्ये। क्रोधजनितकम्पनस्य चिरसिद्धत्वादिति भावः । दिवं गगनम् । आकाशस्य जनानित्यर्थः । अभ्यधात् अब्रवोच ॥ ३९ ॥

 किमिति । स्मरस्य कामस्य सम्बन्धी यः अरिः शवह हरः तस्य सम्बन्धिनः सूनोः तनयस्व कार्तिकेयस्य प्रतिपडे आनुकूल्ये वर्तन्ते तिष्ठन्ति ये तथोन्तातः । तत्सम्बोधने रे स्मरारि सुनुप्रतिपक्षवर्तिन; ब्योमचरा: आकाशविहारिणः महासुराः महान्तः देवाः। यूयमिति कर्तृपदसूक्षम्। किं वाक्यमिति शेषः। ब्रूथ कथय। युभिरेवं न वक्तव्यमिति भावः। साधुना इदानीं सा प्रवर्तिनीत्यर्थः। मदीयानां मसम्ब निधनां बाशानां शराणां यानि व्रणनि इतानि तेषां सब

निमॊ या वेदाना व्याला खा। कर्मभूता। युकाभिरिति

कर्तृपदसूत्रम्। कथं हि विस्मृतेः विस्मरणस्य मोचरोता विषयौकृता विस्मृतेत्यर्थः । मतृतब्रणवेदना सुभिर्न दिस्मर्तर्व्येति भावः ॥ ४० ॥

 कटुरैरिति ॥ २ अम्बरस्विताः गमनविहारिकः सुराः।


  1. हे ।
  2. मशरि ।
  3. वेदगमडऽधुनैव ।
  4. विस्मृत्य मताः ज्ञपुष्ठतः।
  5. वटुरैरारटथ, कटुञ्जरैरीरयष।