पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३७
पञ्चदशः सर्गः ।



पुरोगतं दैत्यचमूमहार्णवं
दृष्ट्वा (६)[१]परं चुबुभिरे (७)[२]महासुराः।
(८)[३]पुरारिसूनोर्नयनैककोणके
(९)[४]ममु(१)[५]र्भटा (२)[६]तस्य रणेऽवहेलया ॥४६॥
द्विषद्वलत्रास(३)[७]विभोषिताश्चमूः
दिवौकसामन्धकशत्रुनन्दनः।
अपश्यदुद्दिश्य (४)[८]महारणोत्सवं
प्रसादपीयूषधरेण चक्षुषा ॥ ५० ॥

जन्म । तया अभितः चतुर्दिश भुजं इस्तं समुत्क्षिप्य समुत्राप्य प्रेभ्य: बरिभ्यः आमनः निजस्य सम्बन्धि अभिधानं नाम रामभद्रोऽहमित्येवंरूपमित्यर्थः । उच्चैः तारं यथा तथ न्यवेदयन् विज्ञाण्यामासुः ॥ ४८ ॥

 पुर इति । पुरोगतं संमुखस्थितं, दैत्यानाम् असुराणां चरुं सैममेव महान्तम् अतिविस्तृतम् अर्णवं समुद्रम् । कर्म भृतम्। दृष्ट्वा अवलोक्थ महान्तः प्रबलपराक्रान्ताः सुराः देवः। कर्तारः। परं भृशं यथा तथा चुक्षुभिरे शुभं गताः । भटाः असुरसैनिकाः। कर्तारः। सस्व पुशरः हरस्य सुभाः तनयस्व रणे युद्ध अवहेलया अनायासेन विस्तारिते इत्यर्थः। नयनैककोणके नेत्रैकप्रान्त ममुः स्थानं गताः इत्यर्थः। कुमं संमीपे तेषां सामान्यत्वादिति भावः ॥ ४९ ॥

 ट्विदिति ॥ अन्धकस्य अन्धकनाङ्गोऽसुरव यः शगुः अरिः हर इत्यर्थः । तस्य सम्बन्धी स्नुः तनयः कार्तिकेयः।


  1. अभितः।
  2. अखिलाः सुरा, अस्विलाः स तु ।
  3. स्मरारिसूनोः।
  4. ममौ।
  5. मटः,पुरः।
  6. भ्राविरये चि हेलया, भाति रखेऽवहेलया ।
  7. विस्रदुलां चमूम् ।
  8. माइवोव्सवम्, महाहवे बन्तम् ।