पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
षोड़शः सर्गः ।


(१)[१]अथान्योन्यं विमुक्तास्त्रशस्त्रजालै(२)[२]र्भयङ्करैः।
युद्धमासौत् सुनासौरसुरारिबलयो(३)[३]र्महत् ॥१॥
पत्तिः पतिमभीयाय रणाय रथिनं रथौ ।
तुरङ्गस्थं तुरङ्गखो दन्तिनु दन्तिनि स्थितः ॥२॥

कुक्षिम् उदरं बिभर्ति पूरयतीति तथोक: कोलाहलः कलकलशब्दः। कर्ता। बभूव जातः । शार्दूलविक्रीड़ितं वृत्तम् । तदुकम्-“धुर्याद्धर्मसजस्तता: सगुरवः शार्दूलविौड़ितम्' इति ॥ ५३ ॥

इति श्रीक्षेत्रमोहगझसया मोहिनीसमाख्यया व्याख्यया समितः

श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये

सुरासुरसैन्यसंघट्टो नाम पञ्चदशः सर्गाः ।

 अथेति । अथ देवदैत्यसिलगनेतरं भयं शङ्कां कुर्वन्ति उत्पादयन्तीति तयोः । तथा अन्योन्यं परस्परं विमुक्तानां प्रहर्ता त्वतानां पत्राणां बाशादौनां शस्त्राणां सम्मोहनादीनां शशणा जालैः समूहैं। करणैः । सुनासीरस्य इन्द्र, शरारः तारकस्य च बलयो सैथयोः सम्बन्ध महत्। भयहरं सुई समरः । कर्ट । ' प्रभूत् ॥ १॥

 षप्तिरिति । पत्तिः पतिः कर्ता। पति पादचारिसैन्यम् । कर्मभूतम्। तथा रथौ रथस्थः रथिनं धा मैवमिति शेषः। तडे तिष्ठतौतिकतरखः अश्वारोही सैन्य इत्यर्थः। तुरयं अश्वारूढःनरमिति शेषः । तथा


  1. यथान्योग्य ।
  2. भयङ्करम् ।
  3. हयोः ।