पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४२
कुमारसम्भवे


संग्रामानन्दवर्धिणौ विग्रहे (७)[१]पुलकाञ्चिते।
आझौत्कवचबिच्छेदो (८)[२]वौराणां मिलतां मिथः ॥ ५ ॥
निर्दयं खङ्गभिन्नेभ्य: कवचेभ्यः (९)[३]समुत्थितैः।
आसन् व्योमदिश(१)[४]स्तूलैः पलितैरिव पाण्डुरा ॥ ६ ॥
खङ्गा रुधिरसंलिप्ताश्चण्डांशुकरभासुराः।
इतस्ततोऽपि वीराणां (२)[५]विद्युतां वैभवं दधुः ॥७ ॥

 संग्रामति । संग्रामस्य युद्धस्य यः आनन्दः डसाइः तेन वर्षिणौ वर्धनशीले, अतएव पुलकैः रोमाच्चैः अञ्चिते व्याप्ते, मिथः परस्परं यथा तथा मिलतां सङ्ग छमानानां वराणां योऽवर्गाणां सम्बन्धिनि विग्रहे देहे। जातिवाचकत्वादेकवचनम् । कवचानां वर्मणां विच्छेदः प्रभेदः। कर्ता । असीत् बभूव ॥ ५ ॥

 निर्दयमिति । व्योम आकाशं दिशः पूर्वोदयःव्योमसहित आश इत्यर्थः । कत्रीः। निर्दयं निश्वरं यक्षा तथा स्रः करवालैः भित्रेभ्यः विदीर्थेभ्यः 'कवचेभ्यः वारणेभ्यः सकाशत् ससुयितैः खमुतै:तूलै: कट्टसैः। करणैः । पलितैरिव वार्धक्यजनितशौक्लैरिव पाहुः शकावर्याः आसन् बभूवुः। आंखोलवरेण वस्तुध्वविः ॥ ६॥

 खङ्ग इति । वीराणां योऽण खा:बारबाणाः। कर्तारः । रुधिरेण शोपिंतेन। चुंबईतसैन्यनामिति भावः । संलिप्तः संयुतः । तथा इतस्ततः चतुर्दिक्षु चढः तस्याः अंशवः किरणाः यस्य तथोक करैः खुर्यकिरणव्यतिकरैरित्यर्थः। भासुराः दौप्तिमन्तः सन्तः विद्युतां तड़ितम् । तड़ित्


  1. पुलकाङ्किते ।
  2. धौराणम् ।
  3. समुच्क्रितैः ।
  4. स्थूलैः पतितैरिव पच्नराः
  5. वैघुतम्। विघुतः ।