पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४३
षोडशः सर्गः ।


विसृजन्तो मुठेवला भीमा दूव भुजङ्गमाः।
विस्रष्टाः सुभटै (३)[१]घ्यम ध्यानशिरे (४)[२]शरा:८
(५)[३]वाढं वपुषि निर्मिवधन्विनां निम्नतां मिथः।
अशोणितमुखा भूमिं प्राविशन् दूरदाशुगाः ॥६॥
(६)[४]निर्भिद्य दन्तिनः पूर्वं पातयामासुराशुगाः।
पेतुः प्रवरयोधानां प्रतानामाइवोत्सवे ॥ १० ॥

सौदामिनी विद्युत् चपला चञ्चसापि च” इत्यमरः । वैभवं तुल्यतां दधुः धृतवन्तः । विद्युद्विदौषिरे इत्यर्थः । अत्रोप मलNरेण वस्तुध्वनिः ॥ ७ ॥

 विसृजन्त इति । शराः शषाः। कर्तारः। कटैःक्रषै: सु शोभनैः भटैः योधूभिः। कीभिः। विस्रष्टाः त्यक्त: । तथा मुखैः अग्रभनैः । करथै व्यालाः । उक्ष्काः । क्षर्मभूता: । विसृजन्तः त्यजन्तः। अतएव भीमाः भीषण: भुजभाः सप इव । उत्प्रेक्षेयम्। व्योम नाशम् । कर्मभूतम् । व्यामधिरे व्याप्तवन्तः । अत्र वसुना वस्तुध्वनिः ॥ ८ ॥

 वाढमिति ॥ शु थीषु यथा तथा गन्तति आशगाः शगः। कर्तारः । मिथः परस्परं दूरम् अत्यन्त निम्नतां प्रहारं कुवैत, धन्यानि सन्ति येषु तथोतां धनुर्धारिणां |सवधीनि वपुषि देऊन वाढं दृढं ' यथा तथा भिर्भिश्च । अपिशब्दोऽोः। अशोणितागि योषितश्चाधिरहितानि मुखानिः अग्रभागः येषां तथोत: , भूमिं भूमुखम् । कर्मभूताम्। प्रविग्। अत्र विरोधाभासेन वस्तुध्वनिः ॥ ९ ॥

 निर्मेिति ॥ आइः संग्राम एव उडव आनन्दजनकव्यापारः तस्मिन् विषये प्रीतां ऋचितनां संग्रामप्रशआमित्यर्थः । प्रवरयधाम्रां श्रेष्ठयवर्गीय खबन्धिनः


  1. तुष्टैः , तुङ्गाः ।
  2. असुराः ।
  3. गाढम्।
  4. निर्भेद्त्र ।