पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४५
षोडशः सर्गः ।



अधावन् रुधिराबादलुब्धा इव रथैषिणाम् ॥१३॥
हताः पाणिभिवरैर्विकोशाः खङ्गराजयः ।
(१)[१]कान्तिजालच्छलादा व्यहसन् संमदादिव ॥ १४ ॥
खङ्गाः शोणितसन्दिग्धा नृत्यन्तो वीरपाणिषु।
(२)[२]जोघने रणेऽनन्ते विद्युतां (३)[३]वैभवं दधुः ॥ १५ ॥

घेणौक्झतैः रषिणां युद्धार्थिनां सम्बन्धिभिः चापैः धनुर्भि:। कर्तृभि:। विमुक्तः परित्यक्ताः सन्तः, रुधिरस्य शोणितस्य यः आस्वादः भोजनं तत्र लुब्धाः लम्पटा इव दूरं दूरतस्थलम् अधावन् पलायिताः । उत्प्रेक्षेयम् ॥ १३ ॥

 गृहोता इति । आजौ युद्धे वरैः योङभिः । कतृभः । पाणिभि: हस्तैः । करणैः । टहीत : धृताः। तथा वि विगताः कोशाः पिधानानि यासां तथोतःखङ्गानां करवलानां राजयः पङ्क्तयः । कः । कान्तनां यतीनां यानि जालानि समूहः तषां छलात् व्याजेन संमदात् वयमेव शतु बधे योङ्कणं प्रधानसहाया इति हर्षात् व्यहसचिव हास्यं चैकुरिवं। थुत्प्रेक्षेयम् ॥ १४ ॥

 खुङ्गा इति । खङ्गः करवाला: । कर्तारः। शोणितेन रक्तेन युद्धहत सैन्यानामिति भावः । सदिग्धाः संलिप्ताः । तथा वीराणां योधूणां पाणिषु हस्तेषु वृत्यन्तः नृत्य कुर्वन्तः स्फुरन्त इत्यर्थः। सन्त: रजसा युद्धभूमिसमुथनेत्यर्थः । घने निविड़े। तथा नास्ति अन्तः पारः यस्य तथोते रणे संग्रामे विद्युत तड़ित सम्बन्धि वैभवं सादृश्यम्। कर्मभूतम् । दधुः धतवन्तः। विद्युददिदौपिर rत्यर्थः। अत्र पदार्थहात्तिंनिदर्शनालङ्करः ॥ १५ ॥


  1. कान्तिजलच्छलादाज व्यवसन् समदा इव, कान्यानगलादाजेब्येहसन् समद् इव, कान्त्या जगच्छलादानैव्यं हसन् प्रमदा इव ।
  2. रजोधनरणे।
  3. विभ्रमम् ।