पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४७
षोडशः


अश्विद्यामहे वौरे जिघांसौ मुदमादधौ।
परादृत्य मते (३)[१] (४) [२]चुब्धे विषसादाइवप्रियः ॥१६॥
बहुभि: (४)[३]सह युवा वा परिभस्य रणोल्बणाः।
(५)[४]उद्दिश्य तानुपयुः केऽपि ये पूर्वदृता रणे ॥२०॥
अभितो(६)[५]ऽभ्यागतान्योढं वरान् रणमदोद्धतान्
(७)[६] प्रत्यनन्दन् भुजादण्डरोमोद्भसश्चतो | भटाः ॥२१॥

ममूच्छुरित्यर्थः। अपरे अन्ये केचित् मदात् गवत् मुमुहुः। चेतनहीना बभूवुरित्यर्थः ॥ १८ ॥

 कश्चिदिति ॥ जिघांसौ हन्तुमुद्यते वरे योधरि अभ्यागते अभिमुखमागते सति । भावाधिकरणमत्र । आहवे युद्ध प्रियः अनुरक्तः कश्चित् वरः। कर्ता। सुदम् आगन्दम् आदधौ प्राप । किन्तु तस्मिन्निति पदमूवम्। लुब्धे शत्रुक्तप्रहारजनितशोभं गते अतएव परावृत्य प्रत्याहृत्य गते सति विषसाद खेदं गतः। उभयत्र युद्धप्रियत्वादिति भावः ॥ १९ ॥

 बहुभिरिति ॥ रणवणाः शुद्धोद्भटाः केऽपि वराः। कर्तार। रणे युढे बहुभिः अनेकैः योधैः सह । सहशब्दयोगे वतौया। युद्ध युद्ध कृत्वा परिभ्रम्य भमणं छत्वा वा। ये योधाः। कर्मभूतः । पूर्वं प्रथमं वृताः प्रोक्ताः । आत्मभिदिति कर्तृपदसूझम्। तान् पूर्वडतात् उद्दिश्य् स्लधयित्वा धुएँ शु कर्तुम् उपयुः अभिजग्मुः। पूर्वं कृतयुधैर्योधैः सार्ध पुनः युवं कथं गतवन्त इत्यर्थः ॥ २० ॥

 अभित इति ॥ भटाः वीराः कर्तारः । भुजदण्बु वासुदखेषु रोम्णम् सुमम् उन्नेदं रोमाञ्च बिभ्रति धारय-


  1. बुधःतुझे।
  2. सहयुध्वानः।
  3. गमगाहमुपेयुः किऽप्यग्रे पूर्वडता वयम्।
  4. अप्यागतान् योधी थेरान् रणमदोल्बणान्।
  5. अप्यागतान् योधी थेरान् रणमदोल्बणान्।
  6. प्रत्यन तद्युजादधे रोमोमश्चतो मदात्।