पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४९
शोडशः सर्गः ।


निममजु(१)[१] र्मिलद्रत(२)[२]निम्नगासु महागजाः ॥ २४ ॥
(३)[३]अपारेऽसुसरित्पूरे रथेषुच स्तरेष्वपि ।
रथिनो(४)[४]ऽभिरिउं कुवा हुंकृतैर्यंमृजन् शरान् २५
खङ्ग निर्जुनमूर्धानो व्यापतन्तोऽपि वाजिनः।
प्रथमं पातयामासुरसिना दारितानरीन् ॥२६॥
वीराणां शस्त्र(५)[५]भिन्नानि शिरांसि निपतन्त्यपि।

तथा भिन्नाः विक्षताः योधिनः खपृष्ठस्थिताः योधाः येषां तथोक्तः । अतएव भमन्तः सर्वतः धावन्तः सन्तः मिलन्तौषु सङ्गच्छन्तीषु रक्तानां शोणितानां सम्बन्धिनौषु निम्नगासु गदौषु निममजुः निमग्ना बभूवुः ॥ २४ ॥

 अपार इति । उच्चैस्तरंषु अत्युन्नतेषु अपि रथेषु अपार अंतलस्पर्धा, अञ्जां शोणितानां सम्बन्धिनौ या सरित् नदी तस्याः पूर स्रोतसि निमग्नेबिति पदमूवम्। सत्सु रथिनः रथस्थयोधr: । कर्तारः। रिपुम् अरिम् अभि प्रति अभिलस्येत्यर्थ। क्रुद्धः कोपान्विताः सन्तः हूँ कतै: डुङ्गरनादैःसहेति पदमध्याहार्यम् । शरान् बणम् व्यसृजन् सुमुचुः ॥ २५ ॥

 खङ्गति ॥ वाजिन: अश्वः । कर्तार। खरो न असिना अतएव निर्द्धनाः भिन्नः मूर्धानः शिरांसि येषां तयोताः। व्यापतन्तः विशेषेण आ समन्तात् पतन्तः सन्तोऽपि प्रथमं पूर्व पसिना खतं न दारितान् छिन्नान् अरौन् निजपृष्ठस्थिताप्रथममिति निति शेषः । पातयामासुः पतितान् चक्षुरित्यर्थः । पदेन पश्चात् स्वयं पेतुरित्यनेनन्वयः ॥ २६ ॥

 वीराणामिति । वीराणां योधानां सम्बन्धनि शिरांसि


  1. गलत् ।
  2. निसग्नाः सुमहागजाः।
  3. अपरेऽल्लसरित्पूरे ।
  4. अभिशथिं कुश्च ङ्कहूतैः, अभिक्रधा क्रहडुतैः ।
  5. भिजानाम्।