पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५१
षोडशः सर्गः ।


युगान्तवातचलिताः शैला इव गजा बभुः ॥३०॥
मिलितेषु मिथो यो' दन्तिषु प्रसभं भटाः।
अर्ज(३)[१]न्युध्यमानाश्च शस्त्रैः प्राणान् परस्परम् ॥ ३१ ॥
(४)[२]रुषा मिथो मिलघून्तिदन्त संघर्षजोऽनलः।
योधान् शस्त्रहतप्राणानदहत्(५)[३]सहसारिभिः ॥ ३२ ॥
(६)[४]आक्षिप्ता अपि दन्तीन्द्रं कोपनैः पत्तयः परम्

तिभिः क्षिप्तः भिन्नाः गजारोहाः हस्तिपकाः खपृष्ठ यः । येषां तथोत्त: अतएव इतस्तत: समन्तात् विभ्रमन्तः विचरणं कृतवन्तः सन्तः । युगान्ते प्रलयसमये ये वाताः वायव: है; चलिताः खस्यामवष्टाः शैलाः अचला इव बभुः विरेजुः ॥ ३० ॥

 मिलितेष्विति । मिथः अन्योन्यं योषं युषं कर्तुं मिलितेषु सङ्गीतप दन्तिषु करिषु भटा : योधाः शत्रुः असिप्रश्वतिभिः। करवैः प्रसभं बलेन युध्यमानाः युद्धे कृतवन्तः सन्तः परस्परम् अन्योन्यं प्रयान् । कर्मभृतान्। अर्हन् विनाशितवन्तः ॥ ३१ ॥

 रुषेति । एषा पग मिथः परस्परं यथा तथा मिलन्तः यतः ये दन्तिनः गजाः तेषां सम्बन्धिनां दन्तानां शानां यः संघर्ष: सम्पर्कः तस्मात् जायते यः तथोक्तः अनलः अग्निः। कर्ता। अरिभिः शत्रुभिः । कर्तृभिः। शनैः सिप्रतिभिः। करणैः। एताः शीता विनाशिता त्यर्थः । प्रयाः प्रसवः येषां तादृशन् योधान् वरान् । सँभूतान् । अदहत् भस्मीचकार ॥ ३२ ॥

 आक्षिप्त इति । पतयः पादचारिणः पौराः। कर्तारः ।


  1. सहयुक्ष्वानः ।
  2. गजारूढान् ।
  3. सहसादिभिः।
  4. उत्क्षिप्ताः ।