पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५३
षोडशः सर्गः ।


(२)[१]शक्षियाभिदिवं गताः कारिभिः करैः
दिव्याङ्गनाभिरादातु’ रक्ताभि(३)[२]र्द्रुतमीषिरे ॥ ३६॥
धन्विनस्तुरगारूढा गजारोहान् शरैः क्षतान् ।
(४)[३]प्रत्यैच्छन्मूर्छितान् भूयो योङमाश्वसतश्चिरम् ॥ ३७ ॥
क्रुद्धस्य (५)[४]दन्तिन: पत्तिर्जिघृक्षीरसिना करम्।
निर्भिद्य (६)[५]दन्तमुसलावारुरोह जिघृक्षया ॥३८॥

 आक्षिप्येति । पतयः पादचारिणः वीराः । कर्तारः । करिभिः हस्तिभिः। कटुभाः । करैः गूढदः । करयः । आक्षिप्य अक्रम्य अभिदिवं स्वर्गे अभि प्रति नीताः प्रापितः सन्तः । रक्ताभिः अनुरागवतीभिः दिव्याङ्गनाभिः स्वर्गेमारीभिः। अर्वाभिः । ऋतं सत्वरं यथा तथा आदातु' ग्रहीतु ' वशीकर्तुमित्यर्थः । ईषिरे अभिलषिताः। युद्धहतानां स्वर्गेगरीप्राप्त रिति भावः ॥ ३६ ॥

 ध्बन्विन इति । तुरगान् अश्न् आरूढाः ध्वग्विन: धनुर्धारिणः योधाः । कर्तारः। शरैः बाणैः क्षतान् प्रसन् अतएव मूर्छितान् मूर्छ गतान् चिरं दीर्घकालात् परं भूयः पुनः योङ युधं कर्तुं प्रवसतः जीवतः अभिलषत इत्यर्थः । प्रत्यंच्छन् प्रतौघः ॥ ३७ ॥

 कुइस्वेति ॥ पत्ति: पदाति: वौः । कर्ता । कृष्ट स्थ कुपितस्य, तथा जिघृचोः प्रझौतुमिच्छः दन्तिनः करिणः सस्यविगः छण्ढदण्डम् । कम। असिना ख् व ' करणम् । निर्भिद्य छित्व जिघृक्षया प्रहीतुमिच्छया दन्तवेव मुसलौ सुख लकारदन्तौ । कर्मभूतौ। पारुरोह आरूढः ॥ ३८॥


  1. उक्षिप्य ।
  2. डतमब्बरम्, व्याप्तमब्बरम्।
  3. प्रत्य्क्षन् ।
  4. करिणः।
  5. दन्तसुसुख दन्तसुखचैन।