पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५००

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६१
सप्तदशः सर्गः ।


                        सप्तदशः सर्गः ।         २६१
              अज्ञाय तार्क्ष्य निवहा द्रव नागपूगान् 
              सद्यो विचिच्छिदुरलं कणशो रणान्ते ॥ ३ ॥   
              (८) तान् प्रज्वलत्फलमुखै (१) विषमैः सुरारि- 
              नामाङ्क्षितैः पिहितदिग्गगनान्तरालैः । 
              (१)आच्छादितस्तृणचयानिव (२)हव्यवाह-
              चिच्छेद सोऽपि सुरसैन्यशरान् शरौघैः॥ ४ ॥

अम्भस्य जम्भासुरस्य दिषन् शत्रः इन्द्रः प्रसृतिः प्रथमः येषां तथोक्ताः दिशां पूर्वादीनां ये पतयः ईशाः तेषां सम्बन्धिभिः चापैः धनुर्भिः मुक्ताः त्यक्ताः शिताः तौक्ष्याः बाणाः शराः उपमेयपचे कर्तारः । तार्क्ष्याणां गरुड़ानां सम्बन्धिनः निवडा: समूहाः । उपमानपक्षे कर्तारः । सद्यः सहसा नागानां सर्पाणां पूगान् समूहानिव उपमानपक्षे कर्म प्राय सद्यः अलम् अत्यर्थं यथा तथा दनुजानां दैत्यानां नायकस्य नाथा तारका सम्बन्धिनः बायानां शराणां सङ्घान् निचयान् । उपमेयपुचे कर्म कणशः मुद्रांशैः विचिच्छिदुः संचूर्णित- वन्तः । उपमालङ्कारः ॥ ३ ॥

तानिति । हव्यवाहः अनलः । उपमानपक्षे कर्ता । यानां चयान् पुष्यानिव। स तारकासुरोऽपि श्राच्छादितः सन् । सुरशरजालैरिति कर्तृपदम्यम् । प्रव्पलत् दीप्तिमत् फलं फलकं मुखे येषां तथोक्तैः तथा विषमः भोषणेः । तथा सुराणां देवानां सम्बन्धिनः परः शत्रोः तारका यत् नाम न हितैः चिह्नितैः अधिकारित्वबोधकैरिति भावः । तथा पिचितम् चात दिशां पूर्वादीनां श्राशानां गमनस्य चाका- पस्य च अन्तरालम् अवकाशः यैः सादृशेः, शरायां बायानां प्रोघैः संधैः। करणैः । तान् सुराणां सैन्यानां शरान् बाणान् ।



(८) ते, तै: । (८) विशिखैः सुरारिम्. समरेऽसुरारिम् । (१) प्राच्छादयंस्तृपचयैरिव । (२) इव्यवाहम् ।