पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६८
कुमारसम्भवे


सम्यक् खवं किल विमृश्य गिरीशपुत्व
जम्भद्विषोऽस्य जहिहि प्रतिपक्षमाशु ।
एष खयं पयसि मंच्जति (८)[१]दुर्विगाचे
पाषाणनौरिव निमज्जयते पुरा त्वाम् ॥ १५ ॥
इत्थं निशम्य वचनं युधि तारकस्य
कमप्राधरो विकचकोकनदारुणाक्षः ।
(९)[२]दोभात्लिलोचनसुतो धनुरीक्षमाणः
प्रोवाच वाचमुचितां (१)[३]परिमृश्य शक्तिम् ॥१६॥

प्रविश्य निकटं गत्वा अतलं क्रोड़देशं वरं श्रेष्ठ विधेहि कुरु ॥ १४ ॥

 सम्यगिति । हे गिरीशपुत्र शिवकुमार स्वयं विमृश्य विविच्य जभौ जग्मुरं ईथति तथोक्तस्य इन्द्रस्य सम्बन्धिनं प्रतिपकं शत्रुम् अपराजेयमिति भावः । मामित्यर्थः। कर्म । आश तूर्णं जहिहि त्यज । किलेति निश्चयर्थमव्ययम्। एष भरिपुः। अनेनामनिर्देशः । स्वयं दुर्विगावे अतशअप्रै इत्यर्थः । पयसि जले पाषाणस्य प्रस्तरस्य नौः मौकेव मति मग्नो भवति । तथा मां पुरा निमज्जयते निगच्छयि यति । अत्र पुराशष्ट्रयोगे भवथकाले लट्प्रयोगः। इन्द्रआधुत्वाग्अंया सह ते यु न सम्भाव्यते इति भावः । उत्प्रेक्षेयम् ॥ १५ ॥

 इत्यमिति । त्रिलोचनस्य हरस्व सख्यधी सुतः कुमारः । क्षत। तारकस्य सम्बन्धि स्थ उक्तप्रकारं गर्वितमिति भावः।। वचनं वाषय निशम्य आकर्यं क्षोभात् कोपात् हेतोः कथाधरः कम्पिताधरोष्ठः। तथा विकचे प्रस्फुटिते कोकगदे तक-


  1. दुर्विगाहे दुर्विगाढे ।
  2. कोपातृ ।
  3. मरिसृज्य।