पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७१
सप्तदशः सर्गः ।


कर्णान्तमेत्थ दितिजेन विकृष्यमाणं
(७)[१]कोदण्डमेतदभितः (८)[२]सुषुवे शरौघान् ।
व्योमाङ्गणे लिपिकरान् (९)[३]किरणप्ररोहै
(१)[४]सान्दैरशेषककुभां (२)[५]पलितं करिष्णून् ॥२०॥
बाणैः सुरारिधनुषः प्रसृतैरनन्तै
र्निषीषभीषित(३)[६]भटो लसदंशजालैः ।

 कर्णेति । दिते: असुरजनन्या जायते उत्पद्यते यः तथोकोन। जनधातोः कर्तरि डप्रत्ययः । तारकासुरेण । कधी । विकृष्यमाणम् आकृष्यमाणम् एतत् पूर्वार्ता’ कोदण्ड चापम्। कर्ता । कर्णान्त' श्रवणसमीपम् एत्य आशय आकर्णकटं भूत्वेत्यर्थः । अभितः समन्तात् सान्द्रः निघड़ : किरणप्ररोहैः मयूखाङ्करैः व्यो: गगनस्य सम्बन्धानि अङ्गणे चत्वरे लिपिं चित्रकर्मेत्यर्थः । कुर्वन्तीति तथक्त।न् । तथा नास्ति ,शेषः यासां तथोक्तानां ककुभां सर्वदिशां पलितं वार्धक्यजनितशक्लब करिष्णून् कर्तुमिच्छुन् । प्रतीयमानत्प्रेश। शराणां बाणानां ओघान् संघान् । कर्मभूतान्। सुपुत्र उत्पादयामास ॥ २० ॥

 बलैरिति । निर्वोषेण रवेण बाणानामिति शेषः । व। भौषिः भयं प्रापिताः भटा: यो हरः यस्य तादृशः। तथा अन्धीकृतानि आच्छादितानि अखिलानि सकलानि सुरलरस्य देवेन्द्रस्य सम्बन्धीनि सैन्यानि यस्य तथोन्नः। ईशसूनुः शम्भुकुमारः कार्तिकेयः। कर्ता । सुराणां देवानाम् अरेः शत्रोः नरकासुरस्य सम्बन्धिन: धनुषः चापात् प्रखतैः


  1. कोदण्डदण्डम्।
  2. शुशुमे।
  3. बकरप्रक्षमान्।
  4. अद्रेः।
  5. पतिवस्करिष्यत्।
  6. भटैः।