पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७२
कुमारसम्भवे



अन्वीौकृताखिलसुरेख(४)[१]संन्य ई
सूनुः कुतोऽपि विषयं न जगाम दृष्टे: ॥२१ ॥
देवेन मन्मथरिपोलतनयेन गाढ
माक ऐकष्टमभितो धनुराततज्यम्।
बाणानसूत (५)[२]निशितान्युधि यान् (६)[३]सुजैत्रा
स्तैः सायका (७) [४]विभिदिरे सहसा सुरारेः॥२२
रेजे सुरारिशरदुर्दिनके निरस्त
(८)[५]सद्यस्तरां निखिलखेचर(९)[६]खेदहेतौ ।

निर्गीतैः । तथा समन्ति दीप्यमानानि अंशूनां मयूखाना जालानि समूहः येषां तथाभूतैः । तथा नास्ति अतः शेषः येषां तादृशैः बाणैः शरैः । करणैः । कुतोऽपि कस्मादपि दृष्टेः दर्शनस्य विषयं गोचरत्वं ’ न जगाम गतवान् । शराच्छशरीरत्वादिति भावः ॥ २१ ॥

 देवेनेति । मन्मथस्य कामस्य सम्बन्धिनः रिपी: शत्रोः शिवस्य तनयेन पुत्रेण देवेम। कङ्ग। गढ़ भृशं यथा तथा आकर्णकृष्ट श्रवणपर्यन्तकष्ट' तथा आतता आरोपिता या मौर्वी यत्र तादृशं धनुः । । युधि संग्रामे अभितः सर्वतः यान् निशितान् तौलन् बाणान् शरान् अभूत जनयामास । तैः बाणैः। करणैः । सुराणां अरेः शत्रोः सारसुख सम्बन्धिनः सु अतिशयेम जैव जयशीलाः सायकाः बाणः कर्म। सहसा प्रश्न विभिदिरे खशीतःकर्मणि शिष्ट ॥ २२ ॥

 रेजे इति ॥ निखिलाः समस्ताः ये खेचराः अकाथ-


  1. सैन्यकोऽसौ छत्राकृति: स:, सैन्यवे; सः इनः कुतोऽपि।
  2. विविधान्।
  3. द्विनेत्रः, चिजैत्रन्।
  4. विविदि।
  5. सद्यः कथम्।
  6. खिन्नदेहे ।