पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७३
सप्तदशः सर्गः ।


(१)[१]देवः प्रभाप्रभुरिव शरशत्रुसूनुः
प्रद्योतनः सुघनदुर्धरधाम(२)[२]धामाः२३ ॥
तत्राथ दुःसहतरं समरे (३)[३]तरखौ
(४)[४]धामाधिकं दधति धीरतरं कुमारे।
मायामयं समरमाश महासुरेन्द्रो
माया(५)[५]प्रचारचतुरो रचयाञ्चकार ॥ २४ ॥
अह्नाय कोपकलुषो विकटं विहस्य
(६)[६]व्यर्थं समर्थं वरशस्त्रयुधं कुमारे।

विहारिणः तेषां सम्बन्धिनः खेदस्य क्लेशस्य हेतौ कारणे सुराणां देवानाम् अरेः शर्धोः तारकासुरस्य शराणां सायकानां दुर्दिनके वर्ष निरस्ते निवारिते सति । कुमारेणेति कटुपदमाहार्यंम् । सद्यस्तरां सहस देवः स्मरशत्रुसूनुः शरत गयः। कर्ता । प्रभाप्रभुः सूर्य इव प्र प्रकर्षेण द्योतनः दीप्यमानी तथा सु अतिशयेन धनानां निविड़ानां, दुर्धराणां दुवैद्यनाथ धाम तेजसां धाम स्थानं आधारभूत सन्नित्यर्थः। सेज दिदौपे ॥ २३ ॥

 तत्रेति ॥ अथ अनन्तरं तय संग्रामे कुमारे कार्तिकये दुःसहतरं सोडुमशक्यतरं तथा धीरतरं अतिगभीरं तथा अधिक महत् धाम तेजः । कर्म । दधति धारयति सति । तरः बलमस्ति यस्य स तरस्वौ महान् असुरिन्द्रः तैरकः । कर्ता। मयायाः कपटस्य प्रचार प्रकाश चतुरः पटः सन् मयामयं कपटप्रचुरं समरं संग्रामम्। कमें । प्रश शर्मा यथा तथा रचयासकार कल्पितवान् ॥ २४ ॥


  1. देवप्रभोः प्रभुः ।
  2. धाम ।
  3. तरसा ।
  4. धमाधिकं दधति धीरतरे धामोदधदधिकधीरतरः।
  5. ग्रपत्र।
  6. व्यर्थम्।