पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७५
सप्तदशः सर्गः।


कुन्दोज्वलानि सकलातपवारणानि
धूतानि तेन मरुता सुरसैनिकानाम् ।
उच्यमान(३)[१]कलहंसकुलोपमानि
(४) [२]मेघाभधूलिमलिने नभसि प्रसवुः ॥२७॥
विध्वस्य तेन सुरसैन्यमहापताका
नोतो (५) [३]नभ:चलमलं नवमल्लिकाभाः।
खर्गापगाजलमहौघसहस्रलीलां
व्यातेनिरे (६)[४]दिवि सिताम्बरकैतवेन ॥२८॥

 कुन्देति । सुराणां देवनां सम्बन्धिनां सैनिकानां सैन्यानां सम्बन्धीनि कुन्दानैव कुन्दाख्यपुष्यजीव उज्यलानि शुभ्राणि सकलानि आतपवारणनि छत्त्राणि। कत णि । तेन मरुता वायुना। । कन । धतागि चालितानि अतएव उड्डीयमानानाम् उद्भच्छतां कलहंसानां कुलोपमानि कुलतुल्यानि सन्ति मेघस्य जलदस्येव आभा दौप्तिः येषां तथोक्ते: मलिनेरित्यर्थः । धूलिभिः रजोभिः मलिने छणवर्णा नभसि गगने प्रसस्त्रुः छत्राणि बभूवुरित्यर्थः ॥ २७ ॥

 विध्वस्येति । गवानां नूतनविकसितानां मक्षिकाणां अलिकाख्यपुष्याणामिव आभा सादृश्य यासां तादृशः । सुरसैन्यानां देवसेसनानां सम्बन्धिन्यः महत्यः पताकाः कः। तेन वायुना। कब्र। अलं भृशं यथा तथा विध्वस्य खण्डयित्वा नभःस्थलं गगनं नीताः प्रापिताः सत्यः दिवि आकाशे सितं शश्च यत् अस्बरं वसनं तस्य कैतवेन छलेन स्वर्गस्य आकाशस्य या आपगा नदी मन्दाकिनौ तस्याः जलस्य ये महान्ताः


  1. वरहंस।
  2. सच्छन्नधूलिमलिने, मेघाभधूलिमचिते ।
  3. नभसक्षम् ।
  4. दिविचर चिरविभ्रमेण, दिविचरीचिरविभ्रमेण ।