पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७७
सप्तदशः सर्गः ।


हित्वायुधानि सुरसैन्य(४)[१]तुरङ्गवाश्व
वातेन तेन (५)[२]विधुराः सुरसैन्यमध्ये।
(६)[३]शस्त्राभिघातमनवाय निपेतुरुर्यां
बौयेषु (७)[४]वाहनवरेषु पतत्सु सत्सु ॥ ३१ ॥
तेनाहतास्त्रिदशसैन्यपदातयोऽपि
स्रस्तायुधाः सुविधुराः परुषं रसन्तः ।

प्रस्रस्ता: विच्युताः सारथिकुलप्रवराः सुतसमूहश्रेष्ठाः यासां तथोक्तः । सुराणां देवानां या: वाहिन्यः सेनाः तासां सम्बन्धिन्यः ताः ताः पूर्वोक्त: रधानां स्यन्दनानां राजयः समूहः अपि । कर्घः। समन्तात् सर्वत: व्याख़त्य विपरिवृत्य पर्याकुल भूवेत्यर्थः । अवनौ युद्धभूमौ पेतुः पतिताः ॥ ३० ॥

 हित्वेति । तेन वातेन वायुना विधुराः कातराः सुराणां देवानां यानि सैन्यानि तेषु तुरङ्गवाहाः अश्वारूढः। कर्तारः । सुराणां यानि सैन्यानि तेषां मध्ये आयुधानि शस्त्राणि हित्वा विमुच्य शझाणां यः अभिघातः प्रहार: तम्। कर्म । अनवाप्य अप्राप्य अपौति शेषः । स्वीयेषु स्वकीयेषु वाहनानां घोटेकानां वरेषु जेठेषु पतत्सु भूमिं गच्छत्सु सत्सु उची पृथिव्यां निपेतुः निपतिताः ॥ ३१ ॥

 तेनेति । त्रिदशसैन्येषु पदातयः पादचारिणः योगः अपि। कर्तारः। तेन वायुना। कर्ता । आहताः ताडिताः। अतएव स्रस्तायुधाः। पतित शत्रः । अतएव सु अतिशयेन विधराः कातर: । तथा पुरुष कर्कशं यथा तथा रसन्तः शब्दायमानाः सन्तः वात्यय वायुमुवन विवर्तदलवत् भारतषत्रवत् दूरम् आधिक्येन भ्रमं भ्रान्तिम् । कर्म। एत्य आखाय


  1. तुधारावेगेन, तुरधारा दैव्येन।
  2. विद्युत विधुरा रणते।
  3. शस्त्राभिघातमथिताः परिपेतुः।
  4. वारबरेषु।