पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८१
सप्तदशः सर्गः ।


उज्जागरस्य दहनस्य निरर्गलय
वालावलीभिरतलाभिरनारताभिः ।
की पयोदनिवहैरिव धूमसी
यमायलच्यत कुलैस्तडितामिवोच्चैः॥२८॥
(६)[१]गाढ़ायाद्दियति (७)[२]विद्रुतखचरेण
(८)[३]दौनेन तेन दहनेन सुदुःसहेन ।
दन्दह्यमान(९)[४]मखिलं सुरराजसैन्य-
मव्याकुलं शिवसुतस्य समौष(१)[५]माप ॥ ३६ ॥

 उज्जागरस्यति ॥ व्योम अन्तरीक्षम् । कमें। डजागरव । प्रदीप्तस्य तथा निर्नास्ति अर्गलाः प्रतिबन्धः यस्य तादृशस्य दहनस्य अनलस्य निर्नास्ति तुला सादृश्यं यस्य: तथोतभिः सथा अमरताभि: निरन्तशभिः ज्वलन कोलान सम्बन्धिनभिः आवलीभिः श्रेणीभिः । तथा प्रयोदनां मेघगां निवडैः सहुरिव धूमानां संधेः समूहैः व्याप्त' सदिति शेषः । उच्चैः इहद्भिः तfड़तां चपलानां सम्बन्धिभिः कुलैः समूहैः कीर्णं व्याप्तमिव अभ्यलयत अदृश्यत । जनैरिति कथं ” पद्मध्याहार्यम् । उत्प्रेक्षालङ्करः॥ ३८ ॥

 गाढादिति । गाढात् महतः भयात् तारकप्रयुताग्ने यास्खजनितादित्यर्थः। हेतौ तृतीया । विद्वता: पलायनं प्रापित: खेचराः रविप्रभृतयो येभ तादृशेन । तथा दीनेभ प्रज्वलितैन। तथा सुदुःसहेन अतिशयेन सोदुमशक्येन तेन तेन दहनेन अग्निना। कर्ता । दन्दह्यमानं पुनःपुगरप्ति- अयेन भस्फीक्रियमाणम् । अतएव अत्याकुलम् अतिविकलम् अखिलं समग्रं सुरराजस्व देवेन्द्रस्य सम्बन्धि सैन्यं सेमा।


  1. तङ्गौतितः, समन्ततः ।
  2. चतस्रश्चरेण ।
  3. दौधेय।
  4. पनिशम् ।
  5. पायात् अगात् ।