पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८६
कुमारसम्भवे


देवोऽपि दैत्यविशिख(९)[१]प्रक्रूरं सचापं
बाणैश्चकर्त कणशो (१)[२]रणकेलिकारौ।
योगीव योग(२)[३]बिधिशुष्कमना यमावैः
सांसारिकं (३)[४] विषयसङ्(४)[५] ममोघवम् ॥४७॥
भूभङ्गभौषणमुखोऽसुरचक्रवर्ती
सन्दौप्तकोपदहनोऽथ रथं विधाय ।

पलायनं प्रापितं समस्तं समग्रं सुरेन्द्रसैश्च देवेन्द्रबलं येन सयोतः सन् गढ मृगं यथा तथा मकरध्वजस्य कन्दर्पस्य सम्बन्धिनः शत्रोः परः परस्त्र पत्रं तनयं कार्तिकयम्। कर्म। जघान दैतवाग् ॥ ४६ ॥

 देव इति । "रणः संग्राम एव केलिः क्रीड़ा तां करोति विदधतौति तथोकः देवः कर्तिकयोऽपि । उपमयपथे कर्ता। बाणैः शरैः । करणभूतैः । चपन कोदण्डेन सह वर्तमानं सचाप , दैत्यस्य तारकासुरस्य विशिखप्रकरं शरसमूहम् । cपमेयपक्षे कर्म। योगविधिना योगाभ्यासव्यापारेण । कर णेन। शष्क' नौरसं मनो यस्य नयोः योगी । उपमांगपत्रे कर्ता । यमः आदिः प्रभृतिः येषां तथोतेः यमनियमादिभिः योगस्ख साधनैः । करणैः । अमोघं सफडं वयं प्रभावः यत्र तथोक , सांसारिकं संसारसंक्रान्त ' विषयाणां च खादन्द्रियोपभोग्यवस्तूनां स ' समूहमिव । उपमानपदी कमें। कणशः शुद्रांशैः चकओिं कर्तितवान् ॥ ४७ ॥

 भूभनेति ॥ अथ शस्त्रयुगन्तरम् असुराणां दैत्यानां चक्रवर्ती सम्राट् । तथा असुराणां दैत्यानाम् इन्द्रः सरकः। कर्ता। सं सम्यक् यथा तथा दौप्तः ऽहौप्तः कोपः रोष एव दधमः अनलः यस् तयोः। अतएव भुवोः छुट्बोः भङ्गेन


  1. प्रवरम् ।
  2. रणकेलिकारः ।
  3. विनियमनाः ।
  4. विषयवर्गम्।
  5. अयोधवरैः ।