पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
कुमारसम्भवे ।


प्रयोजनापेक्षितया प्रभूणां
प्रायश्चलं गौरवमाथितेषु ॥१॥
स वासविनासनसन्निष्ट-
मितो निषौदेति (१)[१] विसृष्टभूमिः।
भतु: प्रसादं (२)[२]प्रतिनन्य मूर्धा
वक्तुं मिथः प्राक्रमतैवमेनम् ॥२॥
आज्ञापय ज्ञातविशेष पुंसां
लोकेषु यत्ते करणीयमस्ति।

धिकसंख्या: संख्येये” इति बहुव्रीहिः । “बहुव्रीही संख्येये- इति उच्प्रत्ययः । उतार्थत्वाचो नित्तिः । विहाय त्यक तस्मिन् कामे युगपत्यपात । सहमेणाधिभिरद्राचौदित्यादर तिथयोतिः । ननु सुचिरपरिचितानकसरपरित्यागेन भगवतं महेन्द्रस्य कथमकाण्डे तस्मिवेकस्मित् पक्षपात इत्याशयार्थ सरं न्यस्थति-पायो भूमा प्रभूणामाश्रितषु सेवकेषु विष गौरवमादरः प्रयोजनापेक्षितया कार्याथिलेन ईतुना च चवलम् । फलतन्त्राः प्रभवो न तु गुणतत्वा इति भावः ॥१॥

 स इति ॥ स कामो वासवेनेन्द्रेणासनस्य सिंहासना सविनष्टं सबिडितमासनविकष्ट यथा तथा। शेषषष्ठया समासः अयोगलक्षणया तन "न लोकाव्ययनिष्ठाखलर पाम" इति षष्ठीनिषेधात् ॥ इतो निषौदेहोपविशति विस! भूमिर्दत्तावकाशः सन्। भर्तुः स्वामिनः प्रसादमनुग्रहं मूा प्रतिमाय संभाव्य मिथो रहसि । “मिथोऽन्योन्यं रहार इत्यमरः ॥ एनमिन्द्रमवं वक्ष्यमापप्रकारेण व प्राक्रमतो कानावान् । “मोपाभ्यां समर्थाभ्याम् इत्यात्मनेपदम् ॥२॥

 पात्रापति ॥ पुंसां प्रातविशेष प्रातसार । ज्ञातंपु


  1. निमष्टभूमिः।
  2. प्रतिवन्ध।