पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
कुमारसम्भवे


बद्धश्चिरं तिष्ठतु सुन्दरीणाम्
(५)[१]शरिचितभू म्चतुरैः (६)[२]कटावैः॥ ५॥
अध्यापितस्योशनसापि नौतिं
प्रयुताराग(७)[३]प्रणिधिर्हि षस्ते।
कस्यार्थधर्मौं वद पौड़यामि
सिन्धोस्तटावोघ इव प्रष्टाः ॥ ६ ॥
कामेकपत्नीव्रतदुःखशौलां
लोलं मनश्चारुतया प्रविष्टाम् ।

संसार इति यावत् । तत्र ये केशा जग्मजरामरणदयस्तेभ्यं भयात् सुतिमार्गं प्रपत्रस्तं वद। यतः सोऽप्यारेचिताभिरेकैकशो विवर्तिताभिर्भूभिश्चतुरैः सुन्दरीणं कटाक्षेबंःअतिरं तिष्ठतु । आरचितलक्षणं तु -–“स्थाद्भुर्वार्ललितापादेकस्य एव रेचि- तम्। तयोर्मूलसमुत्शेपं कौटिल्यादस्त्रू,कुटिं विदुः” इति ॥ ५ ॥

 धर्मार्थावधिक्कत्याह --

 अर्ध्यापतस्येति । उशनस शुक्रेण नीतिं नीतिशास्त्रम ध्यापितस्यापि । अपिशब्दाच्छौक्कुक्रथािणामप्रधृष्यत्व गम्यते ॥ `गतिबुदि–’ इत्यादिना हिकर्मकादिङ्वातोर्न्थन्ताप्रधान कर्मणि कः "अप्रधाने दुशादौमां स्वन्तं कर्तृषु कर्मणः" इति वचनात् । ते हिषस्तव शत्रोः कस्यार्थर्मौ प्रयुक्तः प्रहितो रागो विषयाभिलाष एव प्रणिधिर्दूतो येन सोऽहम् ॥ "प्रणिधिः प्रार्थन चरे” इति यादवः । प्रह  जोधः प्रवाह सिन्धोर्नणा स्तटविव पोष्यामि वद॥ ६ ॥

 काममधिकृत्वाह--

 कामिति ॥ एकः पतिर्यस्या: सैकपवो पतिव्रता ॥ “नित्वं सपत्वादिगु” इति गेप्। तस्य प्रतं पातिव्रत्यं तेन दुःख-


(४)आरोपित (६)विखासैः (७)प्रणिधेः

  1. आरोपित ।
  2. विखासैः ।
  3. प्रणिधेः।