पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५
तृतीय: सर्ग: ॥

ढतौयः सर्गः । नितम्बिनौमिच्छसि मुक्तलज्जां कण्ठे खयंग्राइनिषतबाहुम् ॥ ७ ॥ क्यासि कामिन् (८) सुरतापराधात् पादानतः कोपनयावधूतः । तस्याः करिष्यामि हटानुतापं प्रवालशय्याशरणं शरीरम् ॥ ८ ॥ प्रसौद विश्राम्यतु वौर वज्ज शरैर्मदीयैः कतमः सुरारिः । धौलां दुःखखभावाम् । दृढव्रतामित्यर्थः ॥ 'शोलं स्वभावे सदृहप्त" इत्यमरः । चारतया सुन्दरत्वन हेतुना लोलं मन- स्त्वचित प्रविष्टां कां नितम्बिनीं नारों मुक्तलज्जां सर्ती कण्ठे स्वयंग्राहमिषलबाहुम् । स्वयं गृहातीति स्वयंग्राहा। "विभाषा ग्रहः" इति णप्रत्ययः । न च जलचर एव ग्राह इति नियमो जलचरे ग्राह एवेति नियमादिति ॥ स्वयंग्राहा च सा निष- बाहुब तां तथाभूतामिच्छसि । त्वदर्थे पतिव्रतामपि व्रताद भ्रंशयिष्यामोत्यर्थः ॥ एतचन्द्रस्थ पारदारिकत्वादुतम् । तथा च श्रुतिः - "पहत्यायै जारः” इति ॥ ७ ॥ - विविधा नायिका | स्वकीया परकीया साधारणी चेति । तत्र परकीयां प्रत्यम् । इतरे प्रत्याह- 12 कयेति ॥ हे कामिन् कामुक सुरतापराधात् । पन्या- सङ्गादित्यर्थः । पादानतः प्रणतः सन् | कोपनया कोपन- घौलया कथा स्त्रिया अवधूततिरस्कृतोऽसि । तस्याः शरीरं इढ़ानुतापं गाढ़पचात्तापमतएव प्रवालशय्याशरणं करिष्या- मौति ॥ ८ ॥ प्रसौदेति । वीर प्रमोद प्रसवो भव । वर्ष कुलिशं (८) सत्रसापराध: ।