पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
कुमारसम्भवे ।


बिभेतु मोघौक्तबाहुवीर्थः
स्चौथोऽपि कोपस्फुरिताधराध्यः ॥९॥
तव प्रसादात् कुसुमायुधोऽपि
सहायमेकं मधुमेव लब्ध्वा।
कुर्यां हरस्यापि पिनाकपाणे
धैर्यच्युतिं के मम धन्विनोऽन्ये ॥ १० ॥
अथोरुदेशादवतार्यं पादम
आक्रान्तिसम्भावितपादपीठम् ।


विश्राम्यतु । उदानामित्यर्थः। मदीयैः शरैमघौतबाडू वौर्यो विफलौतभुजशक्तिः कतमो दैत्यदानवादिषु यः कश्चन सुरारिः॥ “वा बङ्गां जातिपरिप्रश्न डतमच्” इति डतमच् प्रत्ययः । कोपेन स्फुरिताधराभ्यः स्त्रीभ्योऽपि बिभेतु। किनु वप्तव्यं पुंभ्य इत्यर्थः । ततः सर्वतो बिभेतौति भावः “भीत्रार्थानां भयहेतुः” इत्थपादानत्वात्यश्चमी ॥ ९ ॥

 तवेति । किं बहु तव प्रसादादनुग्रहात् कुसुमायुधो ऽप्यतिदुर्बलास्त्रोऽप्यहमेकं मधु वसन्तमेव सहायं लब्धा पिनाकः पाणौ यस्य सः पिनाकपाणिः । 'प्रहरणर्थेभ्यः पर निष्ठासप्तम्यौ” । तस्य वरस्यापि। हरः पिनाको चेत्थ तिदाय इति भावः । धैर्यच्युतिं धैर्यहानि कुर्रम्। कर्तुं यन्नयामित्यर्थः । `शकि लिट् च” इति शक्वाथं लिछ॥ अथै धन्विनो धनुभृतो सस के। न केऽपौत्यर्थः । विंशब्द इश्वधाम्। “छब्दाप्रभृवितर्केषु चेपे किंश इथतं” इति । शाक्षत: ॥ १० ॥

 अथेति । अथ करवाक्यश्रवणमन्तरमाइकलः सहस्राक्ष कदेशत्पादमाक्रान्त्याक्रमणेन सम्भावितं पापी यसि तथा तथावताएँ खड़पितायै रचित्ताकर्षणकने विषये