पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६७
तृतीय: सर्ग: ॥


(१)[१]सङ्कल्पिताउँ विहृतात्मशक्ति
माखण्डलः काममिदं बभाषे ॥ ११ ॥
सर्वं सख त्वय्युपपतमेत
दुभे ममास्त्रे कुलिशं भवांश्च।
व' तपोवीर्यमहत्सु कुण्ड
त्वं सर्वतोगामि च साधकं च ॥ १२ ॥
अवैमि ते सारमतः खलु त्वां
कार्यं गुरुण्यात्मसमं नियोच्ये ।
व्यादिश्यते भूधरतामवेच्य
कृष्णेन देशेदहनाय शेषः ॥ १३ ॥

विवृतात्मशतिम् “कुर्यं हरस्यापि–-’ (३ । १० ) इत्यादिना प्रकटौतस्वसामर्थं कामं स्मरमिदं वक्ष्यमाणं बभाषि ॥ ११ ॥

 सर्वमिति । हे सखे । सस् इति सम्बोधनं गौरवार्थम्। सर्वमतध्वयि उपपनं सिद्धम् । मम कुलिशं वय भवथोमें प्रस्। तत्र वय' तपोवीर्येण तपोबलेन महसुप्रबलेषु कुण्ठं प्रतिवडप्रसरम् । त्वमस्त्रं सर्वतोगामि च साधकं च। तापसे बप्यकुण्ठमित्यर्थः ॥ १२ ॥

अवैभौति । ते सर्वे ते सारं बलमवैति नि। अत: खवतएवात्मसमं मनुषं त्वां गुरुणि महति का” “प्त हिमाद्रे-’ (३ । १६) इति वक्षमाणे नियोक्ष्ये । “भराव तोपसर्गादिति वक्तव्यम्’ इति वार्तिकादात्मनेपदनियमः । तथाहि। सारपरापूर्वक एव सर्वत्र नियोग इवा क्षणेन विशुना। धरतौति धरः । पचाद्यच्॥ भुवो धरो


  1. सङ्कल्पितेऽर्थे।