पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०
कुमारसम्भवे ।


अन्वास्त बेंत्यसंरसां मुखर्थाः
श्रुतं भैया मठमणिधिः स वर्गः ॥ १७ ॥
तद्भच्छे सिद्धे कुरू दैवकीयै
अथऽयमर्थान्तरभाव्यं एव ।
अपक्षते (५)[१]प्रत्ययमुत्तमं त्वां
वौजाश्चः प्रागुदयक्षदिवाम्भः ॥ १८ ॥


 गुरोरिति । नगेन्कन्य पार्वती च गुरोः पितुः नियोग| च्छ समाधित्यकायां हिमाद्रेर्बभूमीौ । ‘भूमिर्दूर्ध्वमधित्यक' इत्यमरः । ‘उपाधिभ्यां त्यकजासनरूढयोः” इति त्यकन्प्रीत्यैयः ॥ तपस्यन्त‘ तपश्चरंन्तंम् ॥ "बर्मणी रीमन्यंतपोभ्यां वर्तिचरो: ” इति क्यप्रत्ययः । ततः शष्प्रत्ययः। स्थाणुरुद्रमन्वास्ते। उपस्त इत्यर्थः । इतीदं मयाऽरसां मुखेभ्यः श्रुतम् । न चैतदेति भ्रमणमित्याही-स वर्गः सोऽपमरसां गणो मप्रणिधिर्मम गूढचरः । "प्रणिधिः प्रार्थने चरे" इति यादवः ॥ १७ ॥

 तदिति । तप्तस्माक्षिक कार्यसिद्धार्थ गछ । दैवक्षाएँ कुरु ॥ आशिषि लोट् । अयमर्थः प्रयोजनमर्थान्तरभाषाः कारणान्तरसाध्य एंव । तच्च कारथान्तरं पार्वतीसविधानमिति भावः । "त्रर्थः। प्रकारे विषये वित्तवारणवस्तुषु । अभिधेये च शब्दानां शतौ चापि प्रयोजने” इति विश्वः । तथापि वौजसाध्योऽरो वौजावुर उदयादुभत्तेः प्रागभ इव त्वामुत्तमं प्रत्ययं चरं कारणमपेक्षते ॥ "प्रत्ययोऽधीनशपथज्ञानं विज्ञासहेतुषु' इत्यमरः । तस्मादस्मिन्नर्थे तय थरमसधकारि त्वादनन्यसाध्ययमर्थ इति भावः ॥ १८ ॥


  1. प्रत्ययसङ्गलब्ध ।