पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१
तृतीय: सर्ग: ॥


वतीयः सर्गः ।

(६) तस्मिन् सुराणां विजयाभ्यपाये तदेव (७) नामास्वगतिः कृतौ त्वम् । अप्यप्रसिद्ध यशसे हि पुंसा मनन्यसाधारणमेव कूर्म ॥ १८ ॥ सुराः समभ्यर्थयितार एते कार्यं चयाणामपि विष्टपानाम् । चापेन ते कर्म न चातिरहंस महो वतासि स्ऱृहणीयवौर्यः ॥ २० ॥

तस्मित्रिति ॥ सुराणां विजयाभ्युपाये जयस्वापायभूते तस्मिन् हरेऽस्वगतिरस्त्रप्रसरस्तवैव नाम । नामेति सम्भावना याम् । चन्येषां तु सम्भावनापि नास्तीति भावः ॥ अतस्त्व' तो कृतमस्यास्तीति कती कतार्थः तथाहि अप्रसिक्षमप्य अन्यसाधारणमेव कर्म पुंसां यशसे हि इदं तु प्रतिमा धारणं त्वतियशस्करमिति भावः ॥ १८ ॥ मोसादनार्थं स्तोति

सुरा इति ॥ एतं सुराः समभ्यर्थयितारो याचितारः । कार्य प्रयोजनं प्रयाणां विष्टपानामपि सम्बन्धि सर्वशाकार्यमि वर्थः । कर्म ते तव चापेन । न त्वन्येनेति भाव: चतहिंस प्रतिघ्रातुकं च न । अच्चो व ति सम्बोधने वता शुकम्पार्या खेदे सम्बोधनेऽपि च इति विश्वः । अथवा चो प्रायें। वर्तत्यामन्त्रये सन्तोष चरति "वतामन्त्रयन्तो प्रदानुक्रोशविध्ये" इति विश्वः । चयवीर्योऽयाचर्य विक्रमसि । “चार्य रोयं इति नानार्थकोशः ॥२०॥

(i) अन्ि

(७) कामाखगतिः