पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
कुमारसम्भवे


चूताङराखाकषायकण्ठः
पुस्कोकिलो यन्मधुरं चुकूज ।
मनखिनौमानविघातनं
तदेव जातं वचनं स्मरस्य ॥ ३२ ॥
हिमव्यपायाद्विशदाधराणाम्
[१](३)पाण्डरीभूतमुखच्छबौनाम् ।
स्वेदोङ्कमः किंपुरुषाङ्गनानां
चक्र पदं पत्त्रविशेषकेषु ॥ ३३ ॥

 चरन्ति स्म । “देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्” इति चरते: सकर्मकत्वम् ॥ ३१ ॥

 चूताङ्करेति ॥ चूताङराणामास्वादेन कषायकण्ठो रक्त कण्ठ: ॥ “सुरभावपथे गत कधयः इति केशवः । पुमान् कोकिलाः पुंस्कोकिलः । भूग्रहणं प्रागल्भयोतनार्थम् । मधुरं चुकूजेति यत्तत् कूजनमेव मनस्विनीनां मानविधते रोषनिरासे दशं स्मरस्य वचनं मानं त्यजतेत्याब्रवचनं जातम्। कोकिलकूजितश्रवणानन्तरं स्खअराजप्ता इव मानं जङरि त्यथंः ॥ ३२ ॥

 हिमेति । हिमस्ख व्यपायादपगमादियद नीरजा धरा ओष्ठा यासां तासामपाण्डीभूतसुखच्छवनाम् । इडुमपरि हारादिति भावः । किंपुरुषाङ्गनानां पत्रविशेषकेषु पत्ररच नासु स्वेदोक्रमः पदं चक्रे । घर्मोदयात् स्वेदोदयोऽभूदित्यर्थः ।}} {{bold|विशदाधरत्व मधूच्छिष्टरादित्यादिति भावः । हेमन्त षु मार्याविबोडेड मधूच्चेिष्ट' भौतभयाद्धतौति प्रसिद्धम् ॥ ३३॥


  1. आपानुभूत।