पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
तृतीयः सर्गः ।


     तपखिन: स्थाणुवनौकसस्ता-
     माकालिकीं वीक्ष्य मधुप्रवृत्तिम् ।
     प्रयत्नसंस्तम्भितविक्रियाणां
     कथञ्चिदशा मनसां बभूवुः ॥ ३४ ॥ 
     तं देशमारोपितपुष्पचपि
     रतिद्वितीये मदने प्रपन्ने ।
     काष्ठगतास्ते हरसानुविद्वं 
     इन्दानि भावं क्रियया विवव्रु: ॥ ३५ ॥
  तपस्विन इति । स्थाणेर्घनमोको येषां ते तपस्विनस्त-
  त्या मुनयः । समानकाल आद्यन्तो अस्या स्थाकालीकिम् 
  कालभवत्वादुत्यत्त्वनन्तरविनाशिनौमित्यर्थः । "आकालिक-
  द्यन्तवचने’ इति समानकालादिकटप्रत्यय: प्रकृतेराकाल
  देशश्च निपातितः । “टिड्डाण-४ इत्यादिना ङीप् ।
  चिदकालाहे हाध्यात्मादित्वाद्भवार्थ ठशित्याहुः ॥ तामाका
  लकीं मधुप्रवृत्तिं वीक्ष्य प्रयत्नेन संस्तम्भितविक्रियाणां निरुद्ध
  वकाराणां मनसां कथञ्चिदीश नियन्तारो बभूवुः ॥ ३४ ॥
  समिति । आरोपितमधिज्यं कृतं पुष्पचापं येन तस्मिन्
  तिईिनीया यस्य तस्मिन् रतिसहाये मदने तं देशं स्थाप्खाश्रमं
  पत्रं प्राप्ते सति इदानि स्थावराणि जङ्गमानि च मिथनान
  ष्ठोत्कर्षः । “काठोकरें स्थितौ दिशि इत्यमरः । तां नतो
  अश्व इष्टसाधननिबन्धमः प्रेमापरनामा ममताभिमानः ।
  प्रेमा ना प्रियता दें प्रेम ख:” इत्यमरः । स एव रस-
  तेनानुविद्ध' संयुक्तं भावं रत्थाख्य' शृङ्गारभावं क्रियया कार्यतया 
  चेष्टया विवव्रु: प्रकटीचक्रुः। शृङ्गारचेष्टाः प्रावर्तन्त
  यथः ॥ ३२ ॥  
   तायेष्टा आ ‘मधु’ इत्यादिभिचतुर्भि:‌-