पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८२
कुमारसम्भवे

श्रुतासरोगौतिरपि क्षणेऽस्मिन्
हरः प्रसंख्यानपरो बभूव ।
आत्मखराणां न हि जातु विन्नाः
समाधिभेदप्रभवो भवन्ति ॥ ४० ॥
लतागुहद्रगतोऽथ नन्दी
वामप्रकोष्ठार्पितहेमवेगः ।
मुखार्पितैकाङ्गलिसंज्ञयैव
मा चापलायेति गणान् व्यनैषीत् ॥ ४१ ॥

 श्रुतेति । अस्मिन् क्षणे वसन्ताविर्भावकाले भगवान् हरः श्रुतासरोगीतिरपि । दिव्याङ्गनागानमाकर्णयन् अपीत्यर्थः । प्रसंख्यानपर आम नुसन्धानपरो बभूव । तथाहि। आतम नचित्तस्येशराणां नियन्तृणाम् । वशिनामित्यर्थः । विहन्यन्त एभिरिति विन्नाः प्रत्यूर्ध: । धऑर्थे कप्रत्ययः । जातु कदाचिदपि समाधिभेदे समाधिभञ्जने प्रभवः समर्था न भवन्ति ॥ ४० ॥

 लतेति ॥ अथ लताग्टक द्वारं गतो वामे प्रकोष्ठेऽर्पितमवेवो धारितहेमदण्डो नन्दा नन्दिकेश्वरः ॥ “गन्दो भुञ्जिरितस्य बुन्दिनौ नन्दिकेश्वरं” इति कोशःसुखे प्रर्पितायाः सरोषविख्यस्तिमितावलोकं निहितया एकस्या अडुचेस्तजन्याः संशया मुघनयैव । “संज्ञा स्याश्च तना नाम इस्त्राछेरयंसुचना” इत्यमरः । गणाग् प्रमथान् चापलाय चापलं कर्तुं मा भवतेति ॥ “क्रियार्थोपपदस्य -> इत्यादिना चतुर्थीं । व्यनैषौच्विचितवान्॥ ४१ ॥

 न केवलं गणा एव विभीता: किन्तु जरायुजादिचतुर्विधं प्राणिजातमपत्याह---