पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८४
कुमारसम्भवे

स देवदारुद्रुमवेदिकायां
शार्दूलचर्मव्यवधानवत्याम् ।
आसीनमासन्नशरोरपातः
[१](९)त्रियम्बकं संयमिनं ददर्श ॥ ४४ ॥
पर्यङ्कबन्धखरपूर्वकाय
दृञ्चायतं संनमितोभवसम् ।
उत्तानपाणिद्वयसन्निवेशात्
प्रफुल्लराजोवमिवाङ्गमध्ये ॥ ४५ ॥

 स इति ॥ आसनशरैरपात आसनमृत्युः स कामः शार्दू लचर्मणा व्यवधानवत्याम् । व्याघ्रचर्मास्तृतायाम् इत्यर्थः ‘मोक्षश्रीर्याघ्रचर्मणि ’ इति प्राशस्त्यादिति भावः । देवदारु दुमवेदिकायामासौनसुपविष्ट' संयमिनं समाधिनिडं त्रियस्वकं त्रिनेत्र ददर्श । केचित् साहसिका: “त्रिलोचनम्’ इति पेठः। वशम्बकमित्युक्ते पादपूरणव्यत्यासान्नियम्बकमिति पादपूरणार्थायमियङादेशश्छन्दसो महाकविप्रयोगादभि धृतरङ्गतः ॥ ४४ ॥

 तमेव देवं षमिः शोकैर्वणैयति---

 पर्यति ॥ पर्यष्बन्धेन वीरासनेन स्थिरपूर्वकायं निश्चलोतरार्धखुजुरायतश्चर्यायतस्तं संनमितावभावंसी यस्य तं तथोतम् ॥ दृत्तिविषये उभशब्दस्यान उभयशब्दप्रयोग इत्युक्त कैयटेन । उहान खर्चतलो यः पाणिद्वयस्य सन्निवेशः संस्थानं तस्मात् अयमध्ये प्रफुल्नं राजीवं पङ्कजं यस्य तमिव स्थितम् ॥ वरानने वशिष्ठ–“एकं पादमयैकस्विन्विन्यस्वरौ तु संस्वितम्। इतरस्मिंस्तथैवोकं वरासनमुदाहतम्’ इति । तथा


  1. त्रिलोचनम् ।