पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८३
कुमारसमध्ये

अदृष्टिसंरक्षमिवाम्बुवाह
मपामिवाधारमनुतरङ्गम्।
अन्तश्चराणां मतां निरोधा
[१](७)न्निवाओनिष्कम्पमिव प्रदीपम् ॥ ४८॥
कपालनेनान्तरलब्धमार्गे
ज्यंतिप्ररोहैरुदितैः शिरस्तः।
मृणालसूबाधिकसौकुमार्या
बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः ॥ ४९ ॥
मनो नवहरनिषिद्धवृत्ति
हृदि व्यवसाय समाधिवश्यम् ।

 अदृष्टति । अन्तश्चरन्तीत्यतश्चरास्तेषां मरुतां प्राणा दीनां निरोधाचे तोरवृष्टिसंरम्भमविश्वमानवर्चसंभ्रमसम्बुवाह मिव स्थितम् । एतेन प्राणनिरोधः स्रचित। अनुतरङ्गमनु इ, ततरङ्गमपामाधारं हृदमिव स्थितम् । एतेनापाननिरोधः सूचितः । तथा निवाते निर्वातदेशे निष्कम्य निश्चलं प्रदीप मिव स्थितम् । एतेन शेषवायुनिरोधः स्रचित: 4 “निवाता वाश्रयावत" इत्यमरः । ४८ ॥

 कपालेति । कपालनेत्रान्तरेण ब्रह्मकरोटिनेत्रविवरण लब्धमार्गे: शिरस्तो ब्रह्मरन्धुrत् । पञ्चम्यास्तसिल् । उदितै रुद्भूतैः ज्योतिःप्ररोहैस्तेजोऽsी' णालसूत्राधिकं सौकुमार्य मार्दवं यस्याः तां बालस्य इन्दोः शिरश्चन्द्रस्य लम रखपुं यन्तम् ॥ ४९ ॥

 मन इति । गवयो हरिभ्यो निषिद्ध निवर्तिता वृत्तिः स नरो यस्य तत्तथोतम् । समाधिना प्रणिधानेन वश्य' वश


  1. नियत ।