पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
तृतीयः सर्गः ।

यमक्षरं वेदविदः।(८)क्षेत्रविदो विदुस्त मात्मानमात्मन्यवलोकयन्तम् ॥ ५० ॥ अरस्तथाभूतमयुग्मनेत्रं पश्यन्नदूरान्मनसाप्यधृष्यम् । नालक्षयत्साध्वससन्नहर्स्तः स्रस्तं शरं चापमपि खहसात् ॥ ५१ ॥ निर्वाणभूयिष्ठमथास्य वीर्यं संधुक्षयसीव वपुग्रु णेन । अनुप्रयाता वनदेवताभ्या मदृश्यत स्थावरराजकन्या ॥ ५२ ॥

 प्रथप्म् । यत्प्रत्ययः ॥“प्रणिधानं समाधानं समधिश समा|

श्रय:” इति हलायुधः । मनो हदि

ह्रुदयाख्यऽधिष्ठाने व्यव  स्थाप्य । तथा च वशिष्ठः—“यतो निर्याति विषयान्यस्मिंशैव

प्रलौयते । ह्रदयं तद्विजानीयअभसः स्थितिकारणम्” इति ॥ क्षेत्रविदः क्षेत्रज्ञः पुरुष:| यं न चरतीत्यश्वरमविनाशिनं

विदुः विदन्ति ॥ “विदो लटो वा’ इति भर्जुम् ॥ तमालान मात्मनि स्खलिखवलोकयन्त साक्षात्कुर्वन्तम् । स्वातिरेकेण परमातङ्गगऽभावादिति भावः ॥ ५० ॥

 स्मर इति । स्मरः कामस्तथाभूतं पूर्वोक्तरूपं मनसाप्यभृथ मयुग्मननं विषमाक्षमदूरात्पश्यन्। साघसेन सत्रहस्त विन्न थपणिः सन् । स्वहस्तात् व्रत' शरं चापमपि चायं च गल यत्र विवेद । भोतो मृधतीति भावः॥ ५१ ॥ निर्वाणेति । अथ निर्वाणेन माशेन भूयिष्ठ निर्वाणभू यिष्ठम्। नष्टप्रायमित्यर्थः । अस्य अरस्य वीर्यं बलं वपुग्रु सन|