पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८८
कुमारसम्भवे

अशोकनिर्भर्हितपद्मराग
माकृष्टहेमद्युतिकर्णिकारम् ।
मुक्ताकलापौडत[१](९)सिधुवारं
वसन्तपुष्पाभरणं वहन्तौ ॥ ५३ ॥
आवर्जिता किञ्चिदिव स्तनाभ्यां
वासो वसाना तरुणार्करागम् ।
[२](१)पर्याप्तपुष्यस्तबकावनया
सञ्चारिणौ पदाधिनी लतेव ॥ ५४ ॥

 भीौन्दर्येण संधुक्षयन्तीव पुनर्जीवयन्तीव खिता वनदेव ताभ्यां सर्वभूताभ्याम् अनुप्रयाता अनुमता स्थावरराजकन्या पार्वत्यदृश्यत दृष्ट ॥ ५२ ॥

 तामवाद चतुर्भि:--

 अशेकेति । अशोकपुष्य ण निर्भसि तास्तिरस्कृतः पञ्चगगा येन तत् तथोतम् । आक्रष्टहेमकूप्यात स्वर्णाभरणवण्णनि कर्णिकाराणि यस्मिंस्तत्तथोक्तम् । मुकलायंटतानि सिन्धुवाराणि निर्गु कश्मनि यस्मंस्तत् । “सिन्धुवरन्द्रसुरसौ निर्गु डीन्द्राणिकेत्यप* इत्यमरः । वसन्तपुष्यास्येवाभरणं वहन्ती ॥ ५३ ॥

 आवजिंतति ॥ स्तनाभ्यां किञ्चिदावर्तेषदाममितेव । तरुणकस्य राग इव रागो यस्य तत् । बलवरुणमित्यर्था: । उपमानपूर्वपदो बहुव्रीहिरुत्तरपदलोपश्च । वासो वसाना आच्छादयन्तौ। अतएव पर्याप्तपुध्यस्वकावनस्तं पल विनौ। किस लयवती सारिणी लतेव । खितेति शेषः ॥ ५४ ॥


  1. सिन्दुवारम् ।
  2. सुजातपुष्य ।