पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीय: सर्ग:

स्रस्तां नितम्बादवलम्ब माना पुनःपुनः केसरदामकाश्चौम् । न्यासौकृतां खानविदा स्मरेर्ण (३)मौर्वी द्वितीयामित्र कार्मुकस्य ॥५५॥

सुगन्धिनिखासविटङ्कळवृष्णं विम्बाधरासन्नचरं विरेफम् । प्रतिक्षणं संभ्रमलोलदृष्टि लीलारविन्देन निवारयन्तौ ॥ ५६ ॥ तां वीच्य सर्वावयवानवद्यां रतेरपि द्रौपदामद्द्धानाम् |

स्रस्तामिति ॥ स्थानविदा निक्षेपयोग्यस्थानवेदिना सारेण न्यासीकृतां निक्षेपौकृताम्। कर्मणि प्रभवतीति कार्मुकं धनुः । “कर्मण उकञ्’ इत्युकञ्प्रत्ययः । तस्य द्वितीयां मौवीं मिव स्थिताम् ॥ अच हि यस्ता मौर्युत्तरत्र हरवैरनिर्यात नायोपयुध्यत इति भावः । नितम्बात् स्रस्तां चलितां केसरदाम वकुलमाला सैव काझौ तां पुनःपुनरवलम्बमाना हस्तेन धारयन्ती ॥ ५५ ॥

सुगन्धीति । सुगन्धिभिर्निशखासैः विद्यटषणम् । विम्ब तुल्योऽवरो विम्बाधरः ॥ “वृत्तौ मध्यपदलोपः स्यात्” इति संभमेण लौलदृष्टिः वसूलाचौ सतौ लौलारविन्देन निवा रयन्ती ॥ ५६ ॥

तामिति । सर्वावयवेष्वनवद्यामगद्यम् ॥ “अवदद्यपख-” इति निपातः ॥ रतेः कामकस्तत्रस्वापि ङ्कपढं लव्नानिमि-


1)केसरपुष्पःद्णम् 3)दृतीयमौवींमिव