पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९१
तृतीय: सर्ग:

शनैकृतप्राणविमुक्तिरीशः
पर्यङ्कबन्धं निविड़ बिभेद ॥ ५९ ॥
तस्मै शशंस प्रणिपत्य नन्दी
शशूषथा शैलसुतामुपेताम् ।
प्रवेशयामास च भर्तुरेनां
[१](४) भूवेपमावानुमतप्रवेशम् ॥ ६० ॥
तस्याः सखया प्रणिपातपूर्व
स्वहस्तलूनः शिशिरात्ययस्य।
व्यकर्यंत व्यग्बकपादमूले
पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥ ६१ ॥

 रुत्वादिति भावः । शनैः कृता प्राणानां प्राङ्गिरुहानां वेमुक्तिः पुनः सञ्चारो येन स कृतप्राणविमुक्तिरौशो निविड़ ५ढ़ पर्यंबन्धं वीरासनं बिभेद शिथिलीचकार ॥ ५९ ॥

 तस्मा इति । अथ नन्दी तस्मै भगवते ॥ क्रियाग्रहण ईतुर्थं प्रणिपत्य नमस्कृत्य शुभ्रूषया सेवया निमित्तेन उप आम्। सेवार्थमागतमित्यर्थः । शैलसुतां शशंस निवेदयामास । भर्तुः स्वामिनो शु,वेपमात्रेण भसंज्ञयैवानुमतप्रवेशमग्नौच प्रवेशमेनां शैलसुतां प्रवेशयामास च ॥ ६० ॥

 तस्या इति । तस्याः पार्वत्याः सखीभ्यां पूर्वोक्ताभ्यां स्वह ते न उपधितः पकवभभिवः किसलयशकलमिधः स्कूलून शिशिरायेयस्य वसतस्य सम्बन्धौ पुष्योच्चयः पुष्पप्रकरः ॥ इस्तादाने चेरस्तेये” इति चक्षुविषयत्वात् कवीनामयं प्रामा दकः प्रयोग इति वल्लभः ॥ वस्बयापादमूले प्रणिपातपूर्व नमस्कारपूर्वकं व्यकर्यंत विक्षिप्तः ॥ ६१ ॥


  1. भ्र,वेपमानानुमितप्रवेशम् ।