पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कुमारसम्भव


उमापि नीलालकमध्यशोभि
विशंसयन्नौ नवकर्णिकारम्।
चकार कोच्यतपल्लवेन
मूत्रं प्रणामं वृषभध्वजाय ॥ ९२ ॥
अनन्यभजं पतिमान हीति
सा तथ्यमेवाभिहिता भवेम ।
न कौशखरख्याहृतयः कदाचित्
पुष्णन्ति लोके विपरौतमर्थम्॥ ९३ ॥
कामस्तु वाणावसरं प्रतक्ष्य
पतङ्गवद्वद्विमुखं विविक्षुः ।

 उमेति । उमपि नीखालकानां मध्ये शोभत इति तथो ताम् । अलकन्यस्तमित्यर्थः । नवकर्णिकारं विस्र सयन्ती कण। चुतपल्लवो यस्य तेन मूर्धा वृषभध्वजाय प्रणामं चकार क्रिय।ग्नष्टणात् सम्प्रदानवम् ॥ ९२ ॥

 अनन्यति । सा ततप्रणामा देवौ भवेन हरेण । अन्य न भजतीति तमनन्यभाजम् । ‘भजो ण्खिः” इति खिप्रत्ययः सर्गेनान्तं हृत्तिमा भने पूर्वपदस्य पुंवद्भावः । पतिमाप,ीf तथ्यं सत्यमेवाभिfeता उत । उत्तरत्र तथैव सम्भवदिति भावः । अभिदधतेब्बू वर्थस्य दुहादित्वादप्रधाने कर्मणि क्तः। तथाहि। ईशखरव्याहृतयो महापुरुषतयः कदाचिदपि लोवे भुवने । “लोकतु भुवने जन” इत्यमरः । विपरौतं विसंवा दिनमर्थमभिधेयं न पुष्णन्ति। न बोधयन्तीत्यर्थः ॥ ९३ ॥

 काम इति । कामस्तु बाणावसरं प्रतौच्योमसन्निधाना दयमेव बण्प्रयोगसमय इति शत्व तीन तुष्यं पतङ्गव च्छलभवत् । `समौ पतङ्गशलभौ’ इत्यमरः । “तेन तुम्थ।