पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९४
कुमारसम्भवे ।


हरस्तु किञ्चित् (१)[१]परिलुप्तधैर्य-
श्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे विस्वफलाधरोडे
व्यापारयामास विलोचनानि ॥ ६७॥
विवृण्वतौ शैलसुतापि भाव
मङ्गः स्फुरचालकदम्बकल्पैः।
साचौकृता चारुतरेण तस्थौ
मुखेन पर्यंतविलोचनेन ॥६८॥
अथेन्द्रियज्ञभमयुग्मनेत्रः
पुनवशित्वावलवन्बर् ।


 हर इति । वस्तु हरोऽपि चन्द्रोदयारम्भे अम्बुराशिरिः किञ्चिदौषत् परिलुप्तधैर्यः। न तु प्राकृतजनवटत्यन्तलुप्तचै। इति भावः । विवफलतुर्थोऽधरोष्ठो यस्य तस्मिन् उमामुखे विलोचनानि व्यापारयामास। त्रिभिरपि लोचनैः सभ लाषमद्राक्षीदित्यर्थः । एतेन भगवतो रतिभावोदय उन्नः ॥६७॥

 विषुवतfत । शैलसुतापि स्फरडलकदम्बकल्पैर्विकसत् कोमलनीपसदृशैः । पुलकितैरित्यर्थः । `ईषदसमाप्तौ--' इत्यादिना कल्पप्प्रत्ययः । अर्भावं रत्याख्यविद्वखर प्रक शयन्तौ चारुतरेण पर्युस्तविलोचनेन श्रीड़ाविभ्रान्तनेत्रे सुखेन अवाचि साचि सम्यद्यमाना साचछता तिर्यक्कृता “तिर्यगथं खाथि तिरः ” इत्यमरः । तस्थौ। जिया मुख साचीकस्य स्वितयर्यः। न केवलं हरस्यैव देव्या अयदित रतिभः इति भावः ॥ ६८ ॥

अथेति । अथ ग्युरसानि नेत्राणि यस्य सोऽयुग्मनेत्रस्त्रि


  1. परिवृत्त धैर्यः।