पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
कुमारसम्भवे ।


क्रोधं प्रभो संहर संहरेति
यावद्भिरः खे मरुतां चरन्ति ।
तावत्स वह्निर्भवनेत्रजन्मा
भस्मावशेषं मदनं चकार ॥ ७२ ॥
तौत्राभिषङ्गप्रभवेण वृत्ति
मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभट व्यसना मुहूर्त
कृतोपकारेव रतिर्बभूव ॥ ७३ ॥

कृशानुरग्निः सहसातर्कितसेच ॥ “अतर्किते तु सहस” इत्य मरः । मिष्यपात किल निश्चक्राम खलु ॥ ७१ ॥

 क्रोधमिति । हे प्रभो स्वामिन्। क्रोधं संहर संहर निवर्तय निवर्तय ॥ ‘चापले हे भवत इति वक्तव्यम् ” इति वर्तिकेन हित्वम्। “संभ्रमण वृत्तिश्चपलम्” इति काशिका ॥ इत्येवं मरुतां देवानां गिरो वाचः खे व्योम्नि यावश्चरन्ति प्रवर संगती तावत्तलमव भवस्य नेत्राय यस्य स भवनेत्रजन्मा । “अवयं बहुत्रौहिणैधिकरणे जमावुत्तरपदे’ इति वामनः । स वहिः मदनं भस्मैव अवशेषो यस्य तं भस्मावशेषं चकार। ददहेत्यर्थः ॥ ७२ ॥

 तौत्रेति । तौत्राभिषङप्रभवेणातिदुःसञ्चभिभवसम्भविन ॥ “अभिषस्वभिभवे सङ्ग आक्रोशनेऽपि च" शांत वैजयन्तो। इन्द्रियाणां चक्षुरादीनां वृत्ति ' व्यापारं संस्तम्भयता प्रतिबभ्रता भोईन अध्यैया ॥ कर्मा ॥ रतिः मदमभार्या सुहर्तमानं भर्हव्यसनं भवनाशो यया सा तथोता सतौ क्कपकारंव बभूव । सहसा दुःखोपनिपातात् सुमृच्छत्यर्थः । महेन दुःखसंवेदनाभ स्वात्तस्योपकारकत्वोकिः ॥ ७३ ||