पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/16

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
प्रथमः सर्गः ।

  सा भूधराणामधिपेन तस्यां
  समाधिमत्यामुदपादि भव्या ।
  सम्यक्प्रयोगादपरिक्षतायां
  नोताविवोत्साहगुणेन सम्यत् ॥ २२ ॥
  प्रसन्नदिक् पांसुषिवि तवातं
  (५)[१] शङ्कानानन्तरपुष्यद्यदि।
  शरैरिणां स्थावरजङ्गमानां
  सुखाय तज्जन्मदिनं बभूव ॥ २३ ॥

धेरै तत्कृतां स्वभर्ववन्नामसहमाना पितरं प्रश्न चोपेक्ष्य मत्कर्तब्यकार्ये त्वसमतव करिष्यतीति निर्धार्य देवकार्याणि साधयितु च योगाग्निना स्त्रशीरं ददाहेति पुरावृत्तकथानु संधेया ॥ २१ ॥

 सति । भव्या कल्याणी

सा सती भूधराणामधिपेन हिमधता ता समाधिमन्यां नियमवत्यां तस्यां मेनकायां सस्यमयो साच्याचरणाहे तोरपरितायमनष्ठायां नताबुसाहगुणे ओसाहशतया । कर्ता । सम्पदिवोदपाद्यत्पादिता ॥ उत्पद्य पेण्र्यन्तात्कर्मणि लुङ् । चिभावकर्मणोः” इति चिण् प्रत्ययः। 'चियो लुक् ” इति तस्य लुक् ॥ २२ ॥

 प्रसनेति । प्रसत्रा निर्मला दिशो यस्मिंस्तप्रसङ्गदि। सुविविक्ता रजोरहिता iवाला यस्मिंस्तत्तथोतम् । अस्य अनात् वनस्य वानन्तरं पुष्पवृष्टिमिंस्तत्तथोक्तं तस्याः पार्श्वथा जन्मदिनम् । स्थितिशीलाः स्थावराः शैलष्टशदयः ॥ स्त्रंशभासपिस कसो वरच्” इति वरच्प्रत्ययः । अङ्गम्यन्ते ऋशं गच्छन्तौति जामा देवतिर्यश्नुथादय: । स्थावराव


  1. तूर्य-।