पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/42

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
द्वितीयः सर्गः।


जगद्योनिरयोनिस्त्वं (४)[१]जगदन्तो निरन्तकः ।
जगदादिरनादिस्त्वं (५)[२]जगदीशो निरीश्वरः ॥ ९ ॥
आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥ १० ॥

 जगदिति । हे भगवन्, त्वं जगद्योनिः जगत्कारणं स्वयमयोनिरनादित्वादकारणकस्त्वम् । अन्तयतीत्यन्तः । पचाद्यच् । जगतोऽन्तर्जगत्संहर्ता स्वयं निरन्तको नित्यत्वादन्तरहितः । त्वं जगतामादिः जगदादिः । सृष्टेः प्रागपि सन्नित्यर्थः । अतएव त्वमनादिः आदिरहितः । त्वं जगतामीशो नियन्ता स्वयं निरीश्वरः । अनियम्य इत्यर्थः । "यतो वा इमानि भूतानि जायन्ते" इत्यादिश्रुतिरेव अत्र प्रमाणम् । अत्रायोनिरित्यादौ नञ्तत्पुरुषाश्रयणे विरोधः । बहुव्रीहिणा तु तत्परिहार इति विरोधाभासालंकारः । यथाहुः- "विरोधाभासत्वे विरोधः" इति ॥ ९ ॥

 तव तु न प्रपञ्चस्येव जन्मतिरोधानज्ञानेषु परापेक्षेत्याह-

 आत्मानमिति ॥ हे भगवन्, त्वमात्मानं लोकानुग्रहार्थं ब्रह्मरूपेणोत्पिपादयिषितं स्वस्वरूपमात्मनैव वेत्सि जानासि । सर्वापि क्रिया कर्तव्यार्थज्ञानपूर्विकेति भावः । तथात्मानमात्मनैव । आत्मन्येवेत्यत्रापि संबध्यते । स्वस्मिन्नेव सृजसि । अधिष्ठानमपि स्वयमेवेत्यर्थः । "स्वेमहिम्नि प्रतिष्ठितम्" इति श्रुतेः । कृतिना समर्थेन । इदं सर्वत्र सम्बध्यते । आत्मना स्वेनैवात्मन्येव प्रलीयसे स्वस्मिन्नेव प्रलीनो भवसि । लीयतेर्दैवादिकात्कर्तरि लट् । "प्रकृत्यादिभ्य उपसंख्यानम्" इति वार्तिकात्सर्वत्रात्मनेति तृतीया । न हि ते प्रपञ्चस्येव ज्ञानोत्पत्तिलयेषु परापेक्षेति फलितार्थः ॥ १० ॥


  1. जगदौऽम्यनौश्वरः
  2. अन्क़्न्तो जगदन्तकः जगन्तोऽप्यनन्तकः ।