पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/56

एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
द्वितीय सगः।


देहबहमियेन्द्रस्य चिरकालानितं यशः ॥४७॥
तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः ।
बौर्यवन्त्यौषधानीव विकार सानिपातिके ॥४८॥
जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा ।
हरिचक्रेण तेनास्य कण्ठे (६)[१]निष्कमिवार्पितम् ॥४९॥

मएवपि” इति विखः ॥ ब्र्स्य चत्वादुनक्षते-देहबई बवदेइम् । मूर्तिमदित्यर्थः ॥ श्राहिताग्न्यादित्वाविष्ठायाः पर- निपातः । चिरकालार्जितमिन्द्रस्य यश इवाहार्यपातम् ॥४७॥ .

 तहि सामाधुपायास्तत्र कथं न प्रयुक्ता इत्यवाह-

 तस्मिन्न्विति|| क्रूरै घातुके । “नृशंसो घातुकः क्रूरः" इत्यमरः । तस्बिसुरे नोऽस्माकं सर्व उपायाः सविपातदोषत्यस्य प्रकोपने सानिपान्तके विकार ज्वरादौ । “सन्न्विपाताके” इति वक्तव्याहा ॥ वौर्यन्ति सारयन्ति पौषधानोव प्रतिहतक्रिया विफलप्रयोगा भवन्ति ॥ ४८॥

 तदेव प्रतिक्रियत्वमाह-

 जयायेति । किञ्चति चार्यः। नूनमनेन हरिचक्रेण बयं जेषाम इति यब हरिचक्रे यस्माकं जयाशा विजयाशंसा । र्पासोर्दिति शेषः । प्रतिघातेन प्रतिहत्योस्थितार्चिषोहततजसा तेन हरिचक्रण विष्णोः सुदर्शनेनास्य तारकस्य कएछे निष्कसुरोभूषणमर्पितमिवेत्युप्रेक्षा। स्वयमेव निष्कमिव स्थितमित्यर्थः। तारकशिरश्छदाय हरिणा चक्रं त्यक्तं तदपि नष्ट- भक्ति जातमिति भावः ॥ "साष्टे गते सुवर्णानां हेमा रोभूषणे पले। दोनारऽपि च निष्कोऽस्त्रौ” इत्यमरः ॥ ४९॥


  1. निष्कमिवापिर्तम्।