पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/57

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
कुमारसम्भव


तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु ।
अभ्यस्यन्ति (२)[१]तटाघातं निर्जितैरावता गजाः॥ ५० ॥
तदिच्छामो विभो स्रष्टुं सेनान्यं तस्य शान्तये।
कर्मबन्धच्छिदं धर्म भवस्येव मुमुक्षवः ॥ ५१ ॥
गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् ।
प्रत्यानेष्यति शत्रुस्यो वन्दौमिव जयश्रियम् ॥ ५२ ॥

 तदीया इति ॥ पद्य सम्प्रति निर्जित ऐरावतो यैस्ते तथो माः । तस्य तारकस्येमे तदीया गजाः पुष्कराश्च पावर्तकाच नामादयो येषां तेषु तोयदेषु मेघेषु तटाघातं वप्रकौड़ाम् अभ्यस्यन्ति ॥ ५०॥

 दिति। तत् तस्मात् कारणात्। हे विभो स्वामिन् । मोक्तभवं त्यजमिच्छवो मुमुक्षवो विरता भवस्य संसारस्य शान्तये निवृत्तये कर्मैव बन्धस्त छिनत्तौति कर्मबन्धच्छित धर्ममिव। पात्मज्ञान हेतुभूतमिति शेषः । “तमेव विदित्वा तिमुत्य मेति" इति धानादेव मुक्तिः॥ तस्य तारकास्य शान्तये भाशाय । सेनां नयतीति सेनानौषमूपतिः ॥ "महिष-" इत्यादिना किम् ॥ तं सेनान्यं कञ्चित् सहमिच्छामः। वय मिति शेषः ॥ ५१॥

 सेनानौसष्टेः फलमाह-

 गोतारमिति। सुरमैन्यानां देवतासेनाना गोतारं रहित तारं यं सेनान्यं पुरस्कृत्य पुरोधाय । “पुरोग्ययम्" इति गतित्वात् “नमस्य रमोगत्योः” इति सकारः। गां पृथ्वी वायन्त इति गोधास्तान भिनत्तौति गोबभिदिन्द्रो नत्रिय वन्दौमिष बन्दोकतां नियमिव शत्रुभ्यः सकाशावत्यानेति, प्रत्याइरिथति । संसष्टमिति पूर्वेण सम्बन्धः ॥ ५२ ॥


  1. तटाघातान्।