एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० सर्वः हे सर्व सर्वम् सर्वेण सर्वाभ्यां सर्वाभ्यां सर्वस्मै (डे: स्मै) सर्वस्मात् (इस: स्मात् ) सर्वाभ्यां सर्वस्य सर्वयोः है " रमा विश्वपाम् विश्वपा लघुपाणिनीये पुंसि सर्वशब्दः ॥ सर्वो सर्वो सर्वो हे रमे रमां रमया " सर्वस्मिन् (डे: स्मिन् ) सर्वयोः क्लीबे– सर्वे सर्वे सर्वाणि । पुनस्तद्वत् जसः शी, स्मात् स्मिनौ, डेः स्मै, शीस्मास्मिनस्तु पूर्वादिनवकस्य विकल्पिताः ॥ - "" "" विश्वपः विश्वपाभ्यां विश्वपाभिः सर्वे (जस: शी) सर्वे सर्वान् सर्वैः आकारान्तः । आकारान्ताः शब्दाः पुंसि न सुप्रसिद्धाः । स्त्रियामकारान्ता आप्प्रत्ययेन आ- कारान्ता भवन्ति ; तादृशा एव प्रायः सर्वेऽप्याकारान्ताः । क्लीबे तु 'ह्रस्वो नपुंसके प्रातिपदिकस्य' इति हस्वविधानाद्दीर्घान्ताः सर्वे ह्रस्वान्ता भवन्ति । ततो ह्रस्व- तुल्यमेव रूपं च। क्विबन्तत्वेन धात्वात्मका आदन्ताः (विरलप्रयोगाः) पुंस्त्रियोस्तुल्य- रूपाः । तेषां भसंज्ञायाम् 'आतो धातोः' इत्याकारलोप एव प्रक्रिया ॥ विश्वपाः विश्वपौ विश्वपाः विश्वपे विश्वपाभ्यां विश्वपाभ्यः । विश्वपः सर्वेभ्यः सर्वेभ्यः सर्वेषाम् सर्वेषु । रमे 'सम्बुद्धौ चेत्येत्वं, एड्हखात् स- (म्बुद्धेरिति लोप, ) (अमि पूर्व ) (आङि चाप इत्येत्वं) रमाभ्यां रमे , ( आमि सर्वनाम्नः सुट्, | बहुवचने झल्येत्, षत्वम् शेषं पुंवत् । सुट्चामः सर्वनामसु । "" विश्वपि [नामरूपावलिः विश्वपोः " स्त्रियाम् आबन्ताः । (हल्ङयादिलोपः) रमे (औङ आप इति शी) रमाः (सवर्णदीर्घः) रमाः I विश्वपाम् । विश्वपासु । रमाभिः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१५९&oldid=347526" इत्यस्माद् प्रतिप्राप्तम्