एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामरूपावलिः] रमायै रमायाः रमायाः रमायां गुरोः हरेः परिनिष्ठाकाण्ड: । रमाभ्यां रमाभ्यां रमयोः ( याडाप: डेराम् ) रमयोः

} ( याडाप: )

सर्वा हे सर्वे सर्वा सर्वया सर्वस्यै सर्वस्याः सर्वस्याः सर्वस्त्रां गुरोः हरौ 5 गुरौ सर्वनाम्नः खाड्दूवश्च हरिः गुरुः हे हरे हस्वस्य गुणः, एड् हरी हखात् सम्बुद्धे- हे गुरो (रिति सुलोपः गुरू हरिम् ! अमि पूर्वः गुरुम् हरिणा गुरुणा हरये गुरवे हरेः सर्वाभ्यां | सर्वाभ्यां सर्वाभ्यां सर्वयोः सर्वयोः इदुदन्तौ (घिसंज्ञौ)–पुंसि— हरि - गुरुशब्दौ- {रुत्वविसर्गौ । हरी ) गुरू आङझे नास्त्रियां णत्वं घेङितीति गुणः घेड़ितीति गुणः, ङसिङसोश्चेति पू. र्वरूपम् आबन्तं सर्वनाम । सर्वे सर्वे सर्वे " अच घेरिति प्र- कृतेरत्त्वं, डेरौ- त्त्वं च गुरू हरिभ्यां गुरुभ्यां हरिभ्यां गुरुभ्यां हरिभ्यां गुरुभ्यां हर्योः गुर्वोः हर्योः गुर्वोः प्रथमयोः ( पूर्वसवर्ण: " " रमाभ्यः रमाभ्यः रमाणां रमासु । सन्धिः यण् सर्वाः सर्वाः सर्वाः सर्वाभिः सर्वाभ्यः सर्वाभ्यः सर्वासां (आमि सर्वनाम्नः सुट् ) सर्वासु । १४१ हवनद्याप इति नुट्, णत्वम् । । हरयः जसि चेति गुणः । ) गुरवः हरयः गुरवः हरीन् । गुल्न् । नः पुसि हरिभिः गुरुभिः हरिभ्यः गुरुभ्यः हरिभ्यः तस्माच्छसो } गुरुभ्यः हरीणाम् ( हखनद्यापो नुट्, नामीति दीर्घः, णत्वम् । गुरूणाम् हरिषु । आदेशप्रत्यय- योरिति षत्वम् गुरुषु

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१६०&oldid=347527" इत्यस्माद् प्रतिप्राप्तम्