एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्र - वारि द्वि - त्रपु वारि, वारे त्रपु, त्रपो वारिणा त्रपुणा वारिणे त्रपुणे वारिणः त्रपुणः वारिणः त्रपुणः वारिणि त्रपुणि shay ID च- पं. 1 Gurgeshuiet Digital Enemiation क ष क्लीबे वारित्रपुशब्दौ | स्वमोर्नपुंस- | बारिणी (नपुंसकाच्चेत्यौड: शी, ) वारीणि इकोऽचि विभक्तावि- (ति प्रकृतेनुम् णत्वं | कादिति लुक् त्रपुणी त्रपूर्णि । वारिणी पुणी गुणविकल्पः इकोऽचि वि-) वारिभ्यां भक्ताविति नुम् णत्वं / त्रपुभ्यां नुम् णत्व नुम् णत्वं नुम् णत्व नुम् णत्वं वारिभ्यां त्रपुभ्यां वारिभ्यां त्रपुभ्यां वारिणोः त्रपुणाः वारिणोः त्रपुणाः नम्, णत्वं नुम् णत्वं वारीणि त्रपूर्णि वारिभिः त्रपुभिः वारिभ्यः त्रपुभ्यः वारिभ्यः त्रपुभ्यः वारीणां त्रपूणां वारिषु त्रपुषु जश्शसोः शिः, नपुंसक- स्य झलचः इति नुम्, सर्वनाम ...... सम्बुद्धौ इति दीर्घः, णत्वम् । हस्वनद्यापी नु, ना. मीति दीर्घः णत्वं षत्वम् १४२ तन्वै ; मत्याः, तन्वाः; २. मत्यां तन्वां; इति च वैकल्पिकानि रूपाणि ॥ यस्य आडागम: ; डौ ‘डेराम्नद्याम्नीभ्यः' इत्यामादेशश्च । तेन मत्यै, विशेषः । नदीकार्ये चात्र ङे ङसि - ङस्सु ‘आणूनद्या: ' इति प्रत्य- अनयोः चतुर्थ्याद्येकवचनेषु 'ङिति ह्रस्वश्च' इति नदीकार्यमात्रं स्त्रियां मतितनुशब्दौ- लघुपाणिनीये [नामरूपावलिः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१६१&oldid=347528" इत्यस्माद् प्रतिप्राप्तम्