एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुदादिगण:] परिनिष्ठाकाण्ड: । पित्त्वाभावेन ङित्त्वादन्यत्व न गुणः । येषु गुण इष्ट: ते भूवादिरिति, येषु नापेक्षितो गुणस्ते तुदादिरिति च अकारविकरणकान् धातून् द्विधा विभज्य ‘शप्' 'श' इति सार्वधातुकं विकरणप्रत्ययं पितमपितं च कृतवानाचार्य इति सारम् || तुदति-ते । अतुदत्-त । तुदतु - तां । तुदेत्-त । २. ओ ब्रश्चू छेदने । ओकार ऊकारश्तौ । धातुषु बहुविधा अनुबन्धाः प्राकूपरस्ताच्च तत्तत्कार्यार्थमायोज्यन्ते ; ते तत्र तत्र वक्ष्यन्ते, धातुप्रकरणान्ते च संग्रही- व्यन्ते । अत्र संप्रसारणकरणार्थं तद्विधायकानि सूत्राणि व्याख्यायन्ते- ५१५ । वचिस्वपियजादीनां किति (संप्रसारणम्) । (६-१-१५) वच परिभाषणे, ब्रुवो वच, स्वप शयने, भूवाद्यन्तर्गणो यजादिः इत्येतेषां किति प्रत्यये परे संप्रसारणं स्यात् । यथा-क्तप्रत्यये – वच-उक्त; स्वप–सुप्तः; यज- इष्ट; वप - उप्त; वञ् - ऊत; ह्वे-हूत; वद - उदित इत्यादि । ५१६ । ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति- भृज्जतीनां ङिति च । (६-१-१६) ग्रहादीनां नवानां किति ङिति च प्रत्यये संप्रसारणम् । यथा- वश – उशित उशन्ति (झि) व्यच - विचित विचति (श) व्रश्च वृकूण प्रच्छ – पृष्ट - विध्यति (श्यन्) | भ्रज्ज -भृष्ट धातुः - किति-(क्त) ङिति (श्ना) गृह्ण ति ग्रह - गृहीत ज्या जिनाति - जीन - -ऊयतुः (लिटि) वय व्यध – विद्ध वच - उवाच स्वप - सुष्वाप - ५१७ । लिट्यभ्यासस्योभयेषाम् । (६-१-१७) वच्यादीनां ग्रह्यादीनां च लिटि अभ्यासस्य संप्रसारणम् । यथा- वयि | व्यच यज इयाज वप -उवाप - १७५ इत्यादि । 1 वृश्चति (श) पृच्छति (श) भृज्जति (श) ग्रह - जग्राह ज्या- -जिज्यौ -उवाय - -विव्याच इत्यादि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१९४&oldid=347561" इत्यस्माद् प्रतिप्राप्तम्