एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ लघुपाणिनीये (7) VII. रुधादिगणः । नविकरणः । १. रुधिर् आवरणे । उभयपदी । 'प्रत्यय:' 'पर' इत्यधिकारेऽपि वर्तमाने मित्त्वस्य प्रयोज नान्तराभावात् मिदचोऽन्त्यात्' इत्यन्त्यादचः परः क्रियते अम् प्रत्ययः । रुनधू + ति इति स्थिते- ५५६ । झषस्तथोर्धोऽधः । (८-२-४०) 6 [रुधादिगण: - - झषः परयोस्तकारथकारयोर्धकार आदेश: स्यात्, न तु दधातेः । इति तकारस्य धकार:- - रुनध् + धि इति जातम् । 'झलां जश् झशि ' इति जश्त्वं णत्वं, रुणद्धि | रुनध्धस् इति जाते ‘असोरल्लोपः' (५४७) इति ङित्सु अल्लोपः, रुन्धः रुन्धन्ति । रुणत्सि रुन्धः रुन्ध । तथोर्धत्वविधानात् प्रथममध्यमयोद्विवचने तुल्यं रूपम् । रुणध्मि " रुन्ध्वः रुन्ध्मः ॥ ङित्सु असोरल्लोपविधानात् पित्स्वेव नमोऽकारस्य श्रवणम् । पित्तश्च तिप्सिप्मिपो लोडुत्तमश्चेति परिगणिता: ॥ रुन्धे रुन्धाते रुन्धते । (चवें,) रुन्त्से रुन्धार्थ रुन्ध्वे ; रुन्धे रुन्ध्वहे रुन्धमहे । अरुणध् + तू इत्यत्र हल्डयादिलोप (२२२), जश्त्वचर्ते, अरुणद्, अरु- णत् अरुन्धाम् अरुन्धन् । 'दथ' (५८२), इति वा रुः । अरुणः, अरुणत् अरुन्धम् अरुन्ध | अरुणधम् अरुन्ध्व अरुन्धम । अरुन्ध अरुन्धाताम् अरुन्धत । अरुन्धाः । अरुन्धि । 6 रुणद्धु, रुन्धात् रुन्धां रुन्धन्तु । 'हुझल्भ्यो हेर्धि:' (५०५) रुन्धि- रुन्धात्, रुन्ध रुन्ध; रुणधानि रुणधाव रुणधाम | १. ‘रुन्धू धः' इति धकारद्वयमत्र वर्तते; तथाप्युच्चारणे न भेदः । 'झरो झरि सवर्णे' (लोपो वा-८-४-६५) इत्येकस्य धकारस्य वैकल्पिको लोपः । ध

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२०५&oldid=347574" इत्यस्माद् प्रतिप्राप्तम्